प्रेरिता 11:30 - सत्यवेदः। Sanskrit NT in Devanagari30 बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः। अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 বৰ্ণব্বাশৌলযো ৰ্দ্ৱাৰা প্ৰাচীনলোকানাং সমীপং তৎ প্ৰেষিতৱন্তঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 বর্ণব্বাশৌলযো র্দ্ৱারা প্রাচীনলোকানাং সমীপং তৎ প্রেষিতৱন্তঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 ဗရ္ဏဗ္ဗာၑော်လယော ရ္ဒွါရာ ပြာစီနလောကာနာံ သမီပံ တတ် ပြေၐိတဝန္တး၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script30 barNabbAzaulayO rdvArA prAcInalOkAnAM samIpaM tat prESitavantaH| अध्यायं द्रष्टव्यम्સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script30 બર્ણબ્બાશૌલયો ર્દ્વારા પ્રાચીનલોકાનાં સમીપં તત્ પ્રેષિતવન્તઃ| अध्यायं द्रष्टव्यम् |
तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।