Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 11:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 कथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কথামেতাং শ্ৰুৱা তে ক্ষান্তা ঈশ্ৱৰস্য গুণান্ অনুকীৰ্ত্ত্য কথিতৱন্তঃ, তৰ্হি পৰমাযুঃপ্ৰাপ্তিনিমিত্তম্ ঈশ্ৱৰোন্যদেশীযলোকেভ্যোপি মনঃপৰিৱৰ্ত্তনৰূপং দানম্ অদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কথামেতাং শ্রুৱা তে ক্ষান্তা ঈশ্ৱরস্য গুণান্ অনুকীর্ত্ত্য কথিতৱন্তঃ, তর্হি পরমাযুঃপ্রাপ্তিনিমিত্তম্ ঈশ্ৱরোন্যদেশীযলোকেভ্যোপি মনঃপরিৱর্ত্তনরূপং দানম্ অদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကထာမေတာံ ၑြုဝါ တေ က္ၐာန္တာ ဤၑွရသျ ဂုဏာန် အနုကီရ္တ္တျ ကထိတဝန္တး, တရှိ ပရမာယုးပြာပ္တိနိမိတ္တမ် ဤၑွရောနျဒေၑီယလောကေဘျောပိ မနးပရိဝရ္တ္တနရူပံ ဒါနမ် အဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કથામેતાં શ્રુવા તે ક્ષાન્તા ઈશ્વરસ્ય ગુણાન્ અનુકીર્ત્ત્ય કથિતવન્તઃ, તર્હિ પરમાયુઃપ્રાપ્તિનિમિત્તમ્ ઈશ્વરોન્યદેશીયલોકેભ્યોપિ મનઃપરિવર્ત્તનરૂપં દાનમ્ અદાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:18
33 अन्तरसन्दर्भाः  

मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।


इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः।


तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।


ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।


यिहूदीयानाम् अन्यदेशीयलोकानाञ्च समीप एतादृशं साक्ष्यं ददामि।


इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि।


अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति;


अत ईश्वरो निजपुत्रं यीशुम् उत्थाप्य युष्माकं सर्व्वेषां स्वस्वपापात् परावर्त्त्य युष्मभ्यम् आशिषं दातुं प्रथमतस्तं युष्माकं निकटं प्रेषितवान्।


इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमाञ्च कर्त्तुं राजानं परित्रातारञ्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्।


तर्हि वयं किं वक्ष्यामः? इतरदेशीया लोका अपि पुण्यार्थम् अयतमाना विश्वासेन पुण्यम् अलभन्त;


वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।


स ईश्वरीयः शोकः परित्राणजनकं निरनुतापं मनःपरिवर्त्तनं साधयति किन्तु सांसारिकः शोको मृत्युं साधयति।


तस्मात् ते मामधीश्वरं धन्यमवदन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्