Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:46 - सत्यवेदः। Sanskrit NT in Devanagari

46 ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 তে নানাজাতীযভাষাভিঃ কথাং কথযন্ত ঈশ্ৱৰং প্ৰশংসন্তি, ইতি দৃষ্ট্ৱা শ্ৰুৎৱা চ ৱিস্মযম্ আপদ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 তে নানাজাতীযভাষাভিঃ কথাং কথযন্ত ঈশ্ৱরং প্রশংসন্তি, ইতি দৃষ্ট্ৱা শ্রুৎৱা চ ৱিস্মযম্ আপদ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 တေ နာနာဇာတီယဘာၐာဘိး ကထာံ ကထယန္တ ဤၑွရံ ပြၑံသန္တိ, ဣတိ ဒၖၐ္ဋွာ ၑြုတွာ စ ဝိသ္မယမ် အာပဒျန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 tE nAnAjAtIyabhASAbhiH kathAM kathayanta IzvaraM prazaMsanti, iti dRSTvA zrutvA ca vismayam Apadyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

46 તે નાનાજાતીયભાષાભિઃ કથાં કથયન્ત ઈશ્વરં પ્રશંસન્તિ, ઇતિ દૃષ્ટ્વા શ્રુત્વા ચ વિસ્મયમ્ આપદ્યન્ત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:46
5 अन्तरसन्दर्भाः  

किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।


ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।


अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।


तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्