Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তদা কৰ্ণীলিযঃ কথিতৱান্, অদ্য চৎৱাৰি দিনানি জাতানি এতাৱদ্ৱেলাং যাৱদ্ অহম্ অনাহাৰ আসন্ ততস্তৃতীযপ্ৰহৰে সতি গৃহে প্ৰাৰ্থনসমযে তেজোমযৱস্ত্ৰভৃদ্ একো জনো মম সমক্ষং তিষ্ঠন্ এতাং কথাম্ অকথযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তদা কর্ণীলিযঃ কথিতৱান্, অদ্য চৎৱারি দিনানি জাতানি এতাৱদ্ৱেলাং যাৱদ্ অহম্ অনাহার আসন্ ততস্তৃতীযপ্রহরে সতি গৃহে প্রার্থনসমযে তেজোমযৱস্ত্রভৃদ্ একো জনো মম সমক্ষং তিষ্ঠন্ এতাং কথাম্ অকথযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တဒါ ကရ္ဏီလိယး ကထိတဝါန်, အဒျ စတွာရိ ဒိနာနိ ဇာတာနိ ဧတာဝဒွေလာံ ယာဝဒ် အဟမ် အနာဟာရ အာသန် တတသ္တၖတီယပြဟရေ သတိ ဂၖဟေ ပြာရ္ထနသမယေ တေဇောမယဝသ္တြဘၖဒ် ဧကော ဇနော မမ သမက္ၐံ တိၐ္ဌန် ဧတာံ ကထာမ် အကထယတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 તદા કર્ણીલિયઃ કથિતવાન્, અદ્ય ચત્વારિ દિનાનિ જાતાનિ એતાવદ્વેલાં યાવદ્ અહમ્ અનાહાર આસન્ તતસ્તૃતીયપ્રહરે સતિ ગૃહે પ્રાર્થનસમયે તેજોમયવસ્ત્રભૃદ્ એકો જનો મમ સમક્ષં તિષ્ઠન્ એતાં કથામ્ અકથયત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:30
16 अन्तरसन्दर्भाः  

तद्वदनं विद्युद्वत् तेजोमयं वसनं हिमशुभ्रञ्च।


सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।


व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ


यस्मिन् समये ते विहायसं प्रत्यनन्यदृष्ट्या तस्य तादृशम् ऊर्द्व्वगमनम् अपश्यन् तस्मिन्नेव समये शुक्लवस्त्रौ द्वौ जनौ तेषां सन्निधौ दण्डायमानौ कथितवन्तौ,


ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।


इति हेतोराह्वानश्रवणमात्रात् काञ्चनापत्तिम् अकृत्वा युष्माकं समीपम् आगतोस्मि; पृच्छामि यूयं किन्निमित्तं माम् आहूयत?


एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।


हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।


तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्