Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 तदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তদা কৰ্ণীলিযেন সাকম্ আলপন্ গৃহং প্ৰাৱিশৎ তন্মধ্যে চ বহুলোকানাং সমাগমং দৃষ্ট্ৱা তান্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তদা কর্ণীলিযেন সাকম্ আলপন্ গৃহং প্রাৱিশৎ তন্মধ্যে চ বহুলোকানাং সমাগমং দৃষ্ট্ৱা তান্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တဒါ ကရ္ဏီလိယေန သာကမ် အာလပန် ဂၖဟံ ပြာဝိၑတ် တန္မဓျေ စ ဗဟုလောကာနာံ သမာဂမံ ဒၖၐ္ဋွာ တာန် အဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tadA karNIliyEna sAkam Alapan gRhaM prAvizat tanmadhyE ca bahulOkAnAM samAgamaM dRSTvA tAn avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તદા કર્ણીલિયેન સાકમ્ આલપન્ ગૃહં પ્રાવિશત્ તન્મધ્યે ચ બહુલોકાનાં સમાગમં દૃષ્ટ્વા તાન્ અવદત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:27
7 अन्तरसन्दर्भाः  

तासां घटनानां कथामकथयतां


मासचतुष्टये जाते शस्यकर्त्तनसमयो भविष्यतीति वाक्यं युष्माभिः किं नोद्यते? किन्त्वहं वदामि, शिर उत्तोल्य क्षेत्राणि प्रति निरीक्ष्य पश्यत, इदानीं कर्त्तनयोग्यानि शुक्लवर्णान्यभवन्।


परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।


तत्रोपस्थाय तन्नगरस्थमण्डलीं संगृह्य स्वाभ्याम ईश्वरो यद्यत् कर्म्मकरोत् तथा येन प्रकारेण भिन्नदेशीयलोकान् प्रति विश्वासरूपद्वारम् अमोचयद् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवन्तौ।


यस्माद् अत्र कार्य्यसाधनार्थं ममान्तिके बृहद् द्वारं मुक्तं बहवो विपक्षा अपि विद्यन्ते।


अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते


प्रार्थनाकाले ममापि कृते प्रार्थनां कुरुध्वं,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्