Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 পৰস্মিন্ দিৱসে কৈসৰিযানগৰমধ্যপ্ৰৱেশসমযে কৰ্ণীলিযো জ্ঞাতিবন্ধূন্ আহূযানীয তান্ অপেক্ষ্য স্থিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 পরস্মিন্ দিৱসে কৈসরিযানগরমধ্যপ্রৱেশসমযে কর্ণীলিযো জ্ঞাতিবন্ধূন্ আহূযানীয তান্ অপেক্ষ্য স্থিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ပရသ္မိန် ဒိဝသေ ကဲသရိယာနဂရမဓျပြဝေၑသမယေ ကရ္ဏီလိယော ဇ္ဉာတိဗန္ဓူန် အာဟူယာနီယ တာန် အပေက္ၐျ သ္ထိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 પરસ્મિન્ દિવસે કૈસરિયાનગરમધ્યપ્રવેશસમયે કર્ણીલિયો જ્ઞાતિબન્ધૂન્ આહૂયાનીય તાન્ અપેક્ષ્ય સ્થિતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:24
14 अन्तरसन्दर्भाः  

अपरञ्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, योऽहं मनुजसुतः सोऽहं कः? लोकैरहं किमुच्ये?


अनन्तरं लेवि र्निजगृहे तदर्थं महाभोज्यं चकार, तदा तैः सहानेके करसञ्चायिनस्तदन्यलोकाश्च भोक्तुमुपविविशुः।


कैसरियानगर इतालियाख्यसैन्यान्तर्गतः कर्णीलियनामा सेनापतिरासीत्


तदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्,


फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्