Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তস্য ঘোষযিতা দূতশ্চান্যজাতীযানাং শিক্ষকশ্চাহং নিযুক্তোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তস্য ঘোষযিতা দূতশ্চান্যজাতীযানাং শিক্ষকশ্চাহং নিযুক্তোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တသျ ဃောၐယိတာ ဒူတၑ္စာနျဇာတီယာနာံ ၑိက္ၐကၑ္စာဟံ နိယုက္တော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tasya ghOSayitA dUtazcAnyajAtIyAnAM zikSakazcAhaM niyuktO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તસ્ય ઘોષયિતા દૂતશ્ચાન્યજાતીયાનાં શિક્ષકશ્ચાહં નિયુક્તોઽસ્મિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:11
5 अन्तरसन्दर्भाः  

किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।


अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?


यद् भाषन्ते यच्च निश्चिन्वन्ति तन्न बुध्यमाना व्यवस्थोपदेष्टारो भवितुम् इच्छन्ति।


तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्