Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 नमस्कार एष पौलस्य मम करेण लिखितोऽभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 নমস্কাৰ এষ পৌলস্য মম কৰেণ লিখিতোঽভূৎ সৰ্ৱ্ৱস্মিন্ পত্ৰ এতন্মম চিহ্নম্ এতাদৃশৈৰক্ষৰৈ ৰ্মযা লিখ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 নমস্কার এষ পৌলস্য মম করেণ লিখিতোঽভূৎ সর্ৱ্ৱস্মিন্ পত্র এতন্মম চিহ্নম্ এতাদৃশৈরক্ষরৈ র্মযা লিখ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 နမသ္ကာရ ဧၐ ပေါ်လသျ မမ ကရေဏ လိခိတော'ဘူတ် သရွွသ္မိန် ပတြ ဧတန္မမ စိဟ္နမ် ဧတာဒၖၑဲရက္ၐရဲ ရ္မယာ လိချတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 namaskAra ESa paulasya mama karENa likhitO'bhUt sarvvasmin patra Etanmama cihnam EtAdRzairakSarai rmayA likhyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 નમસ્કાર એષ પૌલસ્ય મમ કરેણ લિખિતોઽભૂત્ સર્વ્વસ્મિન્ પત્ર એતન્મમ ચિહ્નમ્ એતાદૃશૈરક્ષરૈ ર્મયા લિખ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:17
7 अन्तरसन्दर्भाः  

अपरम् एतत्पत्रलेखकस्तर्त्तियनामाहमपि प्रभो र्नाम्ना युष्मान् नमस्करोमि।


पौलोऽहं स्वकरलिखितं नमस्कृतिं युष्मान् वेदये।


अहं पौलः स्वहस्ताक्षरेण युष्मान् नमस्कारं ज्ञापयामि यूयं मम बन्धनं स्मरत। युष्मान् प्रत्यनुग्रहो भूयात्। आमेन।


तच्चेश्वरस्य न्यायविचारस्य प्रमाणं भवति यतो यूयं यस्य कृते दुःखं सहध्वं तस्येश्वरीयराज्यस्य योग्या भवथ।


प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्