Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तादृशान् लोकान् अस्मतप्रभो र्यीशुख्रीष्टस्य नाम्ना वयम् इदम् आदिशाम आज्ञापयामश्च, ते शान्तभावेन कार्य्यं कुर्व्वन्तः स्वकीयमन्नं भुञ्जतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তাদৃশান্ লোকান্ অস্মতপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্না ৱযম্ ইদম্ আদিশাম আজ্ঞাপযামশ্চ, তে শান্তভাৱেন কাৰ্য্যং কুৰ্ৱ্ৱন্তঃ স্ৱকীযমন্নং ভুঞ্জতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তাদৃশান্ লোকান্ অস্মতপ্রভো র্যীশুখ্রীষ্টস্য নাম্না ৱযম্ ইদম্ আদিশাম আজ্ঞাপযামশ্চ, তে শান্তভাৱেন কার্য্যং কুর্ৱ্ৱন্তঃ স্ৱকীযমন্নং ভুঞ্জতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တာဒၖၑာန် လောကာန် အသ္မတပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နာ ဝယမ် ဣဒမ် အာဒိၑာမ အာဇ္ဉာပယာမၑ္စ, တေ ၑာန္တဘာဝေန ကာရျျံ ကုရွွန္တး သွကီယမန္နံ ဘုဉ္ဇတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tAdRzAn lOkAn asmataprabhO ryIzukhrISTasya nAmnA vayam idam AdizAma AjnjApayAmazca, tE zAntabhAvEna kAryyaM kurvvantaH svakIyamannaM bhunjjatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તાદૃશાન્ લોકાન્ અસ્મતપ્રભો ર્યીશુખ્રીષ્ટસ્ય નામ્ના વયમ્ ઇદમ્ આદિશામ આજ્ઞાપયામશ્ચ, તે શાન્તભાવેન કાર્ય્યં કુર્વ્વન્તઃ સ્વકીયમન્નં ભુઞ્જતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:12
9 अन्तरसन्दर्भाः  

प्रत्यहम् अस्माकं प्रयोजनीयं भोज्यं देहि।


चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।


हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।


अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,


विनामूल्यं कस्याप्यन्नं नाभुंज्महि किन्तु कोऽपि यद् अस्माभि र्भारग्रस्तो न भवेत् तदर्थं श्रमेण क्लेशेन च दिवानिशं कार्य्यम् अकुर्म्म।


सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्