Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 यतस्तथा सत्यस्माकम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहाद् अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्नो गौरवं युष्मासु युष्माकमपि गौरवं तस्मिन् प्रकाशिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতস্তথা সত্যস্মাকম্ ঈশ্ৱৰস্য প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য চানুগ্ৰহাদ্ অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্নো গৌৰৱং যুষ্মাসু যুষ্মাকমপি গৌৰৱং তস্মিন্ প্ৰকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতস্তথা সত্যস্মাকম্ ঈশ্ৱরস্য প্রভো র্যীশুখ্রীষ্টস্য চানুগ্রহাদ্ অস্মৎপ্রভো র্যীশুখ্রীষ্টস্য নাম্নো গৌরৱং যুষ্মাসু যুষ্মাকমপি গৌরৱং তস্মিন্ প্রকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတသ္တထာ သတျသ္မာကမ် ဤၑွရသျ ပြဘော ရျီၑုခြီၐ္ဋသျ စာနုဂြဟာဒ် အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နော ဂေါ်ရဝံ ယုၐ္မာသု ယုၐ္မာကမပိ ဂေါ်ရဝံ တသ္မိန် ပြကာၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yatastathA satyasmAkam Izvarasya prabhO ryIzukhrISTasya cAnugrahAd asmatprabhO ryIzukhrISTasya nAmnO gauravaM yuSmAsu yuSmAkamapi gauravaM tasmin prakAziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યતસ્તથા સત્યસ્માકમ્ ઈશ્વરસ્ય પ્રભો ર્યીશુખ્રીષ્ટસ્ય ચાનુગ્રહાદ્ અસ્મત્પ્રભો ર્યીશુખ્રીષ્ટસ્ય નામ્નો ગૌરવં યુષ્માસુ યુષ્માકમપિ ગૌરવં તસ્મિન્ પ્રકાશિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:12
21 अन्तरसन्दर्भाः  

ये मम ते तव ये च तव ते मम तथा तै र्मम महिमा प्रकाश्यते।


तातेनास्माकम् ईश्वरेण प्रभुणा यीशुख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च प्रदीयेतां।


ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि।


यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।


यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।


यतो हेतोरहं यत् ख्रीष्टं लभेय व्यवस्थातो जातं स्वकीयपुण्यञ्च न धारयन् किन्तु ख्रीष्टे विश्वसनात् लभ्यं यत् पुण्यम् ईश्वरेण विश्वासं दृष्ट्वा दीयते तदेव धारयन् यत् ख्रीष्टे विद्येय तदर्थं तस्यानुरोधात् सर्व्वेषां क्षतिं स्वीकृत्य तानि सर्व्वाण्यवकरानिव मन्ये।


किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।


यतो हेतोस्त्राणाजनक ईश्वरस्यानुग्रहः सर्व्वान् मानवान् प्रत्युदितवान्


यदि ख्रीष्टस्य नामहेतुना युष्माकं निन्दा भवति तर्हि यूयं धन्या यतो गौरवदायक ईश्वरस्यात्मा युष्मास्वधितिष्ठति तेषां मध्ये स निन्द्यते किन्तु युष्मन्मध्ये प्रशंस्यते।


योहन् आशियादेशस्थाः सप्त समितीः प्रति पत्रं लिखति। यो वर्त्तमानो भूतो भविष्यंश्च ये च सप्तात्मानस्तस्य सिंहासनस्य सम्मुखेे तिष्ठन्ति


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्