Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 पौलः सिल्वानस्तीमथियश्चेतिनामानो वयम् अस्मदीयतातम् ईश्वरं प्रभुं यीशुख्रीष्टञ्चाश्रितां थिषलनीकिनां समितिं प्रति पत्रं लिखामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পৌলঃ সিল্ৱানস্তীমথিযশ্চেতিনামানো ৱযম্ অস্মদীযতাতম্ ঈশ্ৱৰং প্ৰভুং যীশুখ্ৰীষ্টঞ্চাশ্ৰিতাং থিষলনীকিনাং সমিতিং প্ৰতি পত্ৰং লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পৌলঃ সিল্ৱানস্তীমথিযশ্চেতিনামানো ৱযম্ অস্মদীযতাতম্ ঈশ্ৱরং প্রভুং যীশুখ্রীষ্টঞ্চাশ্রিতাং থিষলনীকিনাং সমিতিং প্রতি পত্রং লিখামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပေါ်လး သိလွာနသ္တီမထိယၑ္စေတိနာမာနော ဝယမ် အသ္မဒီယတာတမ် ဤၑွရံ ပြဘုံ ယီၑုခြီၐ္ဋဉ္စာၑြိတာံ ထိၐလနီကိနာံ သမိတိံ ပြတိ ပတြံ လိခါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 paulaH silvAnastImathiyazcEtinAmAnO vayam asmadIyatAtam IzvaraM prabhuM yIzukhrISTanjcAzritAM thiSalanIkinAM samitiM prati patraM likhAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 પૌલઃ સિલ્વાનસ્તીમથિયશ્ચેતિનામાનો વયમ્ અસ્મદીયતાતમ્ ઈશ્વરં પ્રભું યીશુખ્રીષ્ટઞ્ચાશ્રિતાં થિષલનીકિનાં સમિતિં પ્રતિ પત્રં લિખામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:1
5 अन्तरसन्दर्भाः  

ततः परं प्रेरितगणो लोकप्राचीनगणः सर्व्वा मण्डली च स्वेषां मध्ये बर्शब्बा नाम्ना विख्यातो मनोनीतौ कृत्वा पौलबर्णब्बाभ्यां सार्द्धम् आन्तियखियानगरं प्रति प्रेषणम् उचितं बुद्ध्वा ताभ्यां पत्रं प्रैषयन्।


पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः।


पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ।


मया सिल्वानेन तिमथिना चेश्वरस्य पुत्रो यो यीशुख्रीष्टो युष्मन्मध्ये घोषितः स तेन स्वीकृतः पुनरस्वीकृतश्च तन्नहि किन्तु स तस्य स्वीकारस्वरूपएव।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्