Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 तेन सह योऽपर एको भ्रातास्माभिः प्रेषितः सुसंवादात् तस्य सुख्यात्या सर्व्वाः समितयो व्याप्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তেন সহ যোঽপৰ একো ভ্ৰাতাস্মাভিঃ প্ৰেষিতঃ সুসংৱাদাৎ তস্য সুখ্যাত্যা সৰ্ৱ্ৱাঃ সমিতযো ৱ্যাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তেন সহ যোঽপর একো ভ্রাতাস্মাভিঃ প্রেষিতঃ সুসংৱাদাৎ তস্য সুখ্যাত্যা সর্ৱ্ৱাঃ সমিতযো ৱ্যাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တေန သဟ ယော'ပရ ဧကော ဘြာတာသ္မာဘိး ပြေၐိတး သုသံဝါဒါတ် တသျ သုချာတျာ သရွွား သမိတယော ဝျာပ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tEna saha yO'para EkO bhrAtAsmAbhiH prESitaH susaMvAdAt tasya sukhyAtyA sarvvAH samitayO vyAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તેન સહ યોઽપર એકો ભ્રાતાસ્માભિઃ પ્રેષિતઃ સુસંવાદાત્ તસ્ય સુખ્યાત્યા સર્વ્વાઃ સમિતયો વ્યાપ્તાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:18
8 अन्तरसन्दर्भाः  

ताभ्याम् उपकाराप्तिः केवलं मया स्वीकर्त्तव्येति नहि भिन्नदेशीयैः सर्व्वधर्म्मसमाजैरपि।


ततो ममागमनसमये यूयं यानेव विश्वास्या इति वेदिष्यथ तेभ्योऽहं पत्राणि दत्त्वा युष्माकं तद्दानस्य यिरूशालमं नयनार्थं तान् प्रेषयिष्यामि।


इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं।


एकैको जनः परमेश्वराल्लब्धं यद् भजते यस्याञ्चावस्थायाम् ईश्वरेणाह्वायि तदनुसारेणैवाचरतु तदहं सर्व्वसमाजस्थान् आदिशामि।


अहं तीतं विनीय तेन सार्द्धं भ्रातरमेकं प्रेषितवान् युष्मत्तस्तीतेन किम् अर्थो लब्धः? एकस्मिन् भाव एकस्य पदचिह्नेषु चावां किं न चरितवन्तौ?


अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते


प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं सङ्गित्वे न्ययोज्यत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्