Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 इत्यस्मिन् युष्माकं शोकेनाहं हृष्यामि तन्नहि किन्तु मनःपरिवर्त्तनाय युष्माकं शोकोऽभवद् इत्यनेन हृष्यामि यतोऽस्मत्तो युष्माकं कापि हानि र्यन्न भवेत् तदर्थं युष्माकम् ईश्वरीयः शोेको जातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ইত্যস্মিন্ যুষ্মাকং শোকেনাহং হৃষ্যামি তন্নহি কিন্তু মনঃপৰিৱৰ্ত্তনায যুষ্মাকং শোকোঽভৱদ্ ইত্যনেন হৃষ্যামি যতোঽস্মত্তো যুষ্মাকং কাপি হানি ৰ্যন্ন ভৱেৎ তদৰ্থং যুষ্মাকম্ ঈশ্ৱৰীযঃ শোेকো জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ইত্যস্মিন্ যুষ্মাকং শোকেনাহং হৃষ্যামি তন্নহি কিন্তু মনঃপরিৱর্ত্তনায যুষ্মাকং শোকোঽভৱদ্ ইত্যনেন হৃষ্যামি যতোঽস্মত্তো যুষ্মাকং কাপি হানি র্যন্ন ভৱেৎ তদর্থং যুষ্মাকম্ ঈশ্ৱরীযঃ শোेকো জাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဣတျသ္မိန် ယုၐ္မာကံ ၑောကေနာဟံ ဟၖၐျာမိ တန္နဟိ ကိန္တု မနးပရိဝရ္တ္တနာယ ယုၐ္မာကံ ၑောကော'ဘဝဒ် ဣတျနေန ဟၖၐျာမိ ယတော'သ္မတ္တော ယုၐ္မာကံ ကာပိ ဟာနိ ရျန္န ဘဝေတ် တဒရ္ထံ ယုၐ္မာကမ် ဤၑွရီယး ၑောेကော ဇာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ityasmin yuSmAkaM zOkEnAhaM hRSyAmi tannahi kintu manaHparivarttanAya yuSmAkaM zOkO'bhavad ityanEna hRSyAmi yatO'smattO yuSmAkaM kApi hAni ryanna bhavEt tadarthaM yuSmAkam IzvarIyaH zOेkO jAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 ઇત્યસ્મિન્ યુષ્માકં શોકેનાહં હૃષ્યામિ તન્નહિ કિન્તુ મનઃપરિવર્ત્તનાય યુષ્માકં શોકોઽભવદ્ ઇત્યનેન હૃષ્યામિ યતોઽસ્મત્તો યુષ્માકં કાપિ હાનિ ર્યન્ન ભવેત્ તદર્થં યુષ્માકમ્ ઈશ્વરીયઃ શોेકો જાતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:9
18 अन्तरसन्दर्भाः  

मनःपरावर्त्तनस्य समुचितं फलं फलत।


तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।


किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।


तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।


यिहूदीयानाम् अन्यदेशीयलोकानाञ्च समीप एतादृशं साक्ष्यं ददामि।


अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।


वयम् एकेषां मृत्यवे मृत्युगन्धा अपरेषाञ्च जीवनाय जीवनगन्धा भवामः, किन्त्वेतादृशकर्म्मसाधने कः समर्थोऽस्ति?


अहं पत्रेण युष्मान् शोकयुक्तान् कृतवान् इत्यस्माद् अन्वतप्ये किन्त्वधुना नानुतप्ये। तेन पत्रेण यूयं क्षणमात्रं शोकयुक्तीभूता इति मया दृश्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्