Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 बिलीयालदेवेन साकं ख्रीष्टस्य वा का सन्धिः? अविश्वासिना सार्द्धं वा विश्वासिलोकस्यांशः कः?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 বিলীযালদেৱেন সাকং খ্ৰীষ্টস্য ৱা কা সন্ধিঃ? অৱিশ্ৱাসিনা সাৰ্দ্ধং ৱা ৱিশ্ৱাসিলোকস্যাংশঃ কঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 বিলীযালদেৱেন সাকং খ্রীষ্টস্য ৱা কা সন্ধিঃ? অৱিশ্ৱাসিনা সার্দ্ধং ৱা ৱিশ্ৱাসিলোকস্যাংশঃ কঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဗိလီယာလဒေဝေန သာကံ ခြီၐ္ဋသျ ဝါ ကာ သန္ဓိး? အဝိၑွာသိနာ သာရ္ဒ္ဓံ ဝါ ဝိၑွာသိလောကသျာံၑး ကး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 bilIyAladEvEna sAkaM khrISTasya vA kA sandhiH? avizvAsinA sArddhaM vA vizvAsilOkasyAMzaH kaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 બિલીયાલદેવેન સાકં ખ્રીષ્ટસ્ય વા કા સન્ધિઃ? અવિશ્વાસિના સાર્દ્ધં વા વિશ્વાસિલોકસ્યાંશઃ કઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:15
14 अन्तरसन्दर्भाः  

तत्र यः कश्चिद् विश्वस्य मज्जितो भवेत् स परित्रास्यते किन्तु यो न विश्वसिष्यति स दण्डयिष्यते।


स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।


किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्;


किञ्चैको भ्राता भ्रात्रान्येन किमविश्वासिनां विचारकाणां साक्षाद् विवदते? यष्मन्मध्ये विवादा विद्यन्त एतदपि युष्माकं दोषः।


यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।


यतस्तेनैव मृतगणात् तस्योत्थापयितरि तस्मै गौरवदातरि चेश्वरे विश्वसिथ तस्माद् ईश्वरे युष्माकं विश्वासः प्रत्याशा चास्ते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्