Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 अतएव वयं सर्व्वदोत्सुका भवामः किञ्च शरीरे यावद् अस्माभि र्न्युष्यते तावत् प्रभुतो दूरे प्रोष्यत इति जानीमः,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতএৱ ৱযং সৰ্ৱ্ৱদোৎসুকা ভৱামঃ কিঞ্চ শৰীৰে যাৱদ্ অস্মাভি ৰ্ন্যুষ্যতে তাৱৎ প্ৰভুতো দূৰে প্ৰোষ্যত ইতি জানীমঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতএৱ ৱযং সর্ৱ্ৱদোৎসুকা ভৱামঃ কিঞ্চ শরীরে যাৱদ্ অস্মাভি র্ন্যুষ্যতে তাৱৎ প্রভুতো দূরে প্রোষ্যত ইতি জানীমঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတဧဝ ဝယံ သရွွဒေါတ္သုကာ ဘဝါမး ကိဉ္စ ၑရီရေ ယာဝဒ် အသ္မာဘိ ရ္နျုၐျတေ တာဝတ် ပြဘုတော ဒူရေ ပြောၐျတ ဣတိ ဇာနီမး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ataEva vayaM sarvvadOtsukA bhavAmaH kinjca zarIrE yAvad asmAbhi rnyuSyatE tAvat prabhutO dUrE prOSyata iti jAnImaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અતએવ વયં સર્વ્વદોત્સુકા ભવામઃ કિઞ્ચ શરીરે યાવદ્ અસ્માભિ ર્ન્યુષ્યતે તાવત્ પ્રભુતો દૂરે પ્રોષ્યત ઇતિ જાનીમઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:6
15 अन्तरसन्दर्भाः  

अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।


अपरञ्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तुञ्चाकाङ्क्ष्यमाणा उत्सुका भवामः।


अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत।


एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः।


यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते।


ख्रीष्टस्य क्लेशानां साक्षी प्रकाशिष्यमाणस्य प्रतापस्यांशी प्राचीनश्चाहं युष्माकं प्राचीनान् विनीयेदं वदामि।


युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्