Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 यतः ईश्वरः ख्रीष्टम् अधिष्ठाय जगतो जनानाम् आगांसि तेषाम् ऋणमिव न गणयन् स्वेन सार्द्धं तान् संहितवान् सन्धिवार्त्ताम् अस्मासु समर्पितवांश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যতঃ ঈশ্ৱৰঃ খ্ৰীষ্টম্ অধিষ্ঠায জগতো জনানাম্ আগাংসি তেষাম্ ঋণমিৱ ন গণযন্ স্ৱেন সাৰ্দ্ধং তান্ সংহিতৱান্ সন্ধিৱাৰ্ত্তাম্ অস্মাসু সমৰ্পিতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যতঃ ঈশ্ৱরঃ খ্রীষ্টম্ অধিষ্ঠায জগতো জনানাম্ আগাংসি তেষাম্ ঋণমিৱ ন গণযন্ স্ৱেন সার্দ্ধং তান্ সংহিতৱান্ সন্ধিৱার্ত্তাম্ অস্মাসু সমর্পিতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတး ဤၑွရး ခြီၐ္ဋမ် အဓိၐ္ဌာယ ဇဂတော ဇနာနာမ် အာဂါံသိ တေၐာမ် ၒဏမိဝ န ဂဏယန် သွေန သာရ္ဒ္ဓံ တာန် သံဟိတဝါန် သန္ဓိဝါရ္တ္တာမ် အသ္မာသု သမရ္ပိတဝါံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yataH IzvaraH khrISTam adhiSThAya jagatO janAnAm AgAMsi tESAm RNamiva na gaNayan svEna sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 યતઃ ઈશ્વરઃ ખ્રીષ્ટમ્ અધિષ્ઠાય જગતો જનાનામ્ આગાંસિ તેષામ્ ઋણમિવ ન ગણયન્ સ્વેન સાર્દ્ધં તાન્ સંહિતવાન્ સન્ધિવાર્ત્તામ્ અસ્માસુ સમર્પિતવાંશ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:19
16 अन्तरसन्दर्भाः  

इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्।


पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा ज्ञास्यथ।


तदर्थं त्वं यं महिमानं मह्यम् अददास्तं महिमानम् अहमपि तेभ्यो दत्तवान्।


तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति?


अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,


यत ईश्वरस्य कृत्स्ना पूर्णता मूर्त्तिमती ख्रीष्टे वसति।


अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।


वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्