Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 अतो हेतोरितः परं कोऽप्यस्माभि र्जातितो न प्रतिज्ञातव्यः।यद्यपि पूर्व्वं ख्रीष्टो जातितोऽस्माभिः प्रतिज्ञातस्तथापीदानीं जातितः पुन र्न प्रतिज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অতো হেতোৰিতঃ পৰং কোঽপ্যস্মাভি ৰ্জাতিতো ন প্ৰতিজ্ঞাতৱ্যঃ| যদ্যপি পূৰ্ৱ্ৱং খ্ৰীষ্টো জাতিতোঽস্মাভিঃ প্ৰতিজ্ঞাতস্তথাপীদানীং জাতিতঃ পুন ৰ্ন প্ৰতিজ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অতো হেতোরিতঃ পরং কোঽপ্যস্মাভি র্জাতিতো ন প্রতিজ্ঞাতৱ্যঃ| যদ্যপি পূর্ৱ্ৱং খ্রীষ্টো জাতিতোঽস্মাভিঃ প্রতিজ্ঞাতস্তথাপীদানীং জাতিতঃ পুন র্ন প্রতিজ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတော ဟေတောရိတး ပရံ ကော'ပျသ္မာဘိ ရ္ဇာတိတော န ပြတိဇ္ဉာတဝျး၊ ယဒျပိ ပူရွွံ ခြီၐ္ဋော ဇာတိတော'သ္မာဘိး ပြတိဇ္ဉာတသ္တထာပီဒါနီံ ဇာတိတး ပုန ရ္န ပြတိဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અતો હેતોરિતઃ પરં કોઽપ્યસ્માભિ ર્જાતિતો ન પ્રતિજ્ઞાતવ્યઃ| યદ્યપિ પૂર્વ્વં ખ્રીષ્ટો જાતિતોઽસ્માભિઃ પ્રતિજ્ઞાતસ્તથાપીદાનીં જાતિતઃ પુન ર્ન પ્રતિજ્ઞાયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:16
19 अन्तरसन्दर्भाः  

यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः।


अहं यद्यद् आदिशामि तत्तदेव यदि यूयम् आचरत तर्हि यूयमेव मम मित्राणि।


तदा स तामवोचत् हे नारि मया सह तव किं कार्य्यं? मम समय इदानीं नोपतिष्ठति।


आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।


यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।


अपरे बहवः शारीरिकश्लाघां कुर्व्वते तस्माद् अहमपि श्लाघिष्ये।


ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।


किन्तु शरीरे मम प्रगल्भतायाः कारणं विद्यते, कश्चिद् यदि शरीरेण प्रगल्भतां चिकीर्षति तर्हि तस्माद् अपि मम प्रगल्भताया गुरुतरं कारणं विद्यते।


तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।


किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्