Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 विश्वासकारणादेव समभाषि मया वचः। इति यथा शास्त्रे लिखितं तथैवास्माभिरपि विश्वासजनकम् आत्मानं प्राप्य विश्वासः क्रियते तस्माच्च वचांसि भाष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ৱিশ্ৱাসকাৰণাদেৱ সমভাষি মযা ৱচঃ| ইতি যথা শাস্ত্ৰে লিখিতং তথৈৱাস্মাভিৰপি ৱিশ্ৱাসজনকম্ আত্মানং প্ৰাপ্য ৱিশ্ৱাসঃ ক্ৰিযতে তস্মাচ্চ ৱচাংসি ভাষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ৱিশ্ৱাসকারণাদেৱ সমভাষি মযা ৱচঃ| ইতি যথা শাস্ত্রে লিখিতং তথৈৱাস্মাভিরপি ৱিশ্ৱাসজনকম্ আত্মানং প্রাপ্য ৱিশ্ৱাসঃ ক্রিযতে তস্মাচ্চ ৱচাংসি ভাষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဝိၑွာသကာရဏာဒေဝ သမဘာၐိ မယာ ဝစး၊ ဣတိ ယထာ ၑာသ္တြေ လိခိတံ တထဲဝါသ္မာဘိရပိ ဝိၑွာသဇနကမ် အာတ္မာနံ ပြာပျ ဝိၑွာသး ကြိယတေ တသ္မာစ္စ ဝစာံသိ ဘာၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 vizvAsakAraNAdEva samabhASi mayA vacaH| iti yathA zAstrE likhitaM tathaivAsmAbhirapi vizvAsajanakam AtmAnaM prApya vizvAsaH kriyatE tasmAcca vacAMsi bhASyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 વિશ્વાસકારણાદેવ સમભાષિ મયા વચઃ| ઇતિ યથા શાસ્ત્રે લિખિતં તથૈવાસ્માભિરપિ વિશ્વાસજનકમ્ આત્માનં પ્રાપ્ય વિશ્વાસઃ ક્રિયતે તસ્માચ્ચ વચાંસિ ભાષ્યન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:13
9 अन्तरसन्दर्भाः  

प्रभो र्यीशुख्रीष्टस्यानुग्रहेण ते यथा वयमपि तथा परित्राणं प्राप्तुम् आशां कुर्म्मः।


युष्माकं स्थैर्य्यकरणार्थं युष्मभ्यं किञ्चित्परमार्थदानदानाय युष्मान् साक्षात् कर्त्तुं मदीया वाञ्छा।


अन्यस्मै तेनैवात्मना विश्वासः, अन्यस्मै तेनैवात्मना स्वास्थ्यदानशक्तिः,


ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः।


इत्थं वयं मृत्याक्रान्ता यूयञ्च जीवनाक्रान्ताः।


ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्