Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 अपरम् उत्कृष्टदर्शनप्राप्तितो यदहम् आत्माभिमानी न भवामि तदर्थं शरीरवेधकम् एकं शूलं मह्यम् अदायि तत् मदीयात्माभिमाननिवारणार्थं मम ताडयिता शयतानो दूतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰম্ উৎকৃষ্টদৰ্শনপ্ৰাপ্তিতো যদহম্ আত্মাভিমানী ন ভৱামি তদৰ্থং শৰীৰৱেধকম্ একং শূলং মহ্যম্ অদাযি তৎ মদীযাত্মাভিমাননিৱাৰণাৰ্থং মম তাডযিতা শযতানো দূতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরম্ উৎকৃষ্টদর্শনপ্রাপ্তিতো যদহম্ আত্মাভিমানী ন ভৱামি তদর্থং শরীরৱেধকম্ একং শূলং মহ্যম্ অদাযি তৎ মদীযাত্মাভিমাননিৱারণার্থং মম তাডযিতা শযতানো দূতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရမ် ဥတ္ကၖၐ္ဋဒရ္ၑနပြာပ္တိတော ယဒဟမ် အာတ္မာဘိမာနီ န ဘဝါမိ တဒရ္ထံ ၑရီရဝေဓကမ် ဧကံ ၑူလံ မဟျမ် အဒါယိ တတ် မဒီယာတ္မာဘိမာနနိဝါရဏာရ္ထံ မမ တာဍယိတာ ၑယတာနော ဒူတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અપરમ્ ઉત્કૃષ્ટદર્શનપ્રાપ્તિતો યદહમ્ આત્માભિમાની ન ભવામિ તદર્થં શરીરવેધકમ્ એકં શૂલં મહ્યમ્ અદાયિ તત્ મદીયાત્માભિમાનનિવારણાર્થં મમ તાડયિતા શયતાનો દૂતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:7
25 अन्तरसन्दर्भाः  

ततो लोकैस्तदास्ये निष्ठीवितं केचित् प्रतलमाहत्य केचिच्च चपेटमाहत्य बभाषिरे,


तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"


तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?


वयमद्यापि क्षुधार्त्तास्तृष्णार्त्ता वस्त्रहीनास्ताडिता आश्रमरहिताश्च सन्तः


स नरः शरीरनाशार्थमस्माभिः शयतानो हस्ते समर्पयितव्यस्ततोऽस्माकं प्रभो र्यीशो र्दिवसे तस्यात्मा रक्षां गन्तुं शक्ष्यति।


तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते।


तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,


कोऽपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे।


आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते।


पूर्व्वमहं कलेवरस्य दौर्ब्बल्येन युष्मान् सुसंवादम् अज्ञापयमिति यूयं जानीथ।


अपरं स गर्व्वितो भूत्वा यत् शयतान इव दण्डयोग्यो न भवेत् तदर्थं तेन नवशिष्येण न भवितव्यं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्