Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অহং যদাগমিষ্যামি, তদা যুষ্মান্ যাদৃশান্ দ্ৰষ্টুং নেচ্ছামি তাদৃশান্ দ্ৰক্ষ্যামি, যূযমপি মাং যাদৃশং দ্ৰষ্টুং নেচ্ছথ তাদৃশং দ্ৰক্ষ্যথ, যুষ্মন্মধ্যে ৱিৱাদ ঈৰ্ষ্যা ক্ৰোধো ৱিপক্ষতা পৰাপৱাদঃ কৰ্ণেজপনং দৰ্পঃ কলহশ্চৈতে ভৱিষ্যন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অহং যদাগমিষ্যামি, তদা যুষ্মান্ যাদৃশান্ দ্রষ্টুং নেচ্ছামি তাদৃশান্ দ্রক্ষ্যামি, যূযমপি মাং যাদৃশং দ্রষ্টুং নেচ্ছথ তাদৃশং দ্রক্ষ্যথ, যুষ্মন্মধ্যে ৱিৱাদ ঈর্ষ্যা ক্রোধো ৱিপক্ষতা পরাপৱাদঃ কর্ণেজপনং দর্পঃ কলহশ্চৈতে ভৱিষ্যন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အဟံ ယဒါဂမိၐျာမိ, တဒါ ယုၐ္မာန် ယာဒၖၑာန် ဒြၐ္ဋုံ နေစ္ဆာမိ တာဒၖၑာန် ဒြက္ၐျာမိ, ယူယမပိ မာံ ယာဒၖၑံ ဒြၐ္ဋုံ နေစ္ဆထ တာဒၖၑံ ဒြက္ၐျထ, ယုၐ္မန္မဓျေ ဝိဝါဒ ဤရ္ၐျာ ကြောဓော ဝိပက္ၐတာ ပရာပဝါဒး ကရ္ဏေဇပနံ ဒရ္ပး ကလဟၑ္စဲတေ ဘဝိၐျန္တိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અહં યદાગમિષ્યામિ, તદા યુષ્માન્ યાદૃશાન્ દ્રષ્ટું નેચ્છામિ તાદૃશાન્ દ્રક્ષ્યામિ, યૂયમપિ માં યાદૃશં દ્રષ્ટું નેચ્છથ તાદૃશં દ્રક્ષ્યથ, યુષ્મન્મધ્યે વિવાદ ઈર્ષ્યા ક્રોધો વિપક્ષતા પરાપવાદઃ કર્ણેજપનં દર્પઃ કલહશ્ચૈતે ભવિષ્યન્તિ;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:20
34 अन्तरसन्दर्भाः  

अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः


कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका


अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।


हे मम भ्रातरो युष्मन्मध्ये विवादा जाता इति वार्त्तामहं क्लोय्याः परिजनै र्ज्ञापितः।


यत ईश्वरः कुशासनजनको नहि सुशासनजनक एवेति पवित्रलोकानां सर्व्वसमितिषु प्रकाशते।


तथाच यूयं दर्पध्माता आध्बे, तत् कर्म्म येन कृतं स यथा युष्मन्मध्याद् दूरीक्रियते तथा शोको युष्माभि र्न क्रियते किम् एतत्?


अपरं युष्मासु करुणां कुर्व्वन् अहम् एतावत्कालं यावत् करिन्थनगरं न गतवान् इति सत्यमेतस्मिन् ईश्वरं साक्षिणं कृत्वा मया स्वप्राणानां शपथः क्रियते।


मम प्रार्थनीयमिदं वयं यैः शारीरिकाचारिणो मन्यामहे तान् प्रति यां प्रगल्भतां प्रकाशयितुं निश्चिनोमि सा प्रगल्भता समागतेन मयाचरितव्या न भवतु।


युष्माकम् आज्ञाग्राहित्वे सिद्धे सति सर्व्वस्याज्ञालङ्घनस्य प्रतीकारं कर्त्तुम् उद्यता आस्महे च।


तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।


पूर्व्वं ये कृतपापास्तेभ्योऽन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।


अपरञ्चाहं पुनः शोकाय युष्मत्सन्निधिं न गमिष्यामीति मनसि निरचैषं।


किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं।


दर्पः परस्परं निर्भर्त्सनं द्वेषश्चास्माभि र्न कर्त्तव्यानि।


हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।


सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य


ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।


ते वाक्कलहकारिणः स्वभाग्यनिन्दकाः स्वेच्छाचारिणो दर्पवादिमुखविशिष्टा लाभार्थं मनुष्यस्तावकाश्च सन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्