Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 अहं तीतं विनीय तेन सार्द्धं भ्रातरमेकं प्रेषितवान् युष्मत्तस्तीतेन किम् अर्थो लब्धः? एकस्मिन् भाव एकस्य पदचिह्नेषु चावां किं न चरितवन्तौ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহং তীতং ৱিনীয তেন সাৰ্দ্ধং ভ্ৰাতৰমেকং প্ৰেষিতৱান্ যুষ্মত্তস্তীতেন কিম্ অৰ্থো লব্ধঃ? একস্মিন্ ভাৱ একস্য পদচিহ্নেষু চাৱাং কিং ন চৰিতৱন্তৌ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহং তীতং ৱিনীয তেন সার্দ্ধং ভ্রাতরমেকং প্রেষিতৱান্ যুষ্মত্তস্তীতেন কিম্ অর্থো লব্ধঃ? একস্মিন্ ভাৱ একস্য পদচিহ্নেষু চাৱাং কিং ন চরিতৱন্তৌ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟံ တီတံ ဝိနီယ တေန သာရ္ဒ္ဓံ ဘြာတရမေကံ ပြေၐိတဝါန် ယုၐ္မတ္တသ္တီတေန ကိမ် အရ္ထော လဗ္ဓး? ဧကသ္မိန် ဘာဝ ဧကသျ ပဒစိဟ္နေၐု စာဝါံ ကိံ န စရိတဝန္တော်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ahaM tItaM vinIya tEna sArddhaM bhrAtaramEkaM prESitavAn yuSmattastItEna kim arthO labdhaH? Ekasmin bhAva Ekasya padacihnESu cAvAM kiM na caritavantau?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અહં તીતં વિનીય તેન સાર્દ્ધં ભ્રાતરમેકં પ્રેષિતવાન્ યુષ્મત્તસ્તીતેન કિમ્ અર્થો લબ્ધઃ? એકસ્મિન્ ભાવ એકસ્ય પદચિહ્નેષુ ચાવાં કિં ન ચરિતવન્તૌ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:18
13 अन्तरसन्दर्भाः  

ये च लोकाः केवलं छिन्नत्वचो न सन्तो ऽस्मत्पूर्व्वपुरुष इब्राहीम् अछिन्नत्वक् सन् येन विश्वासमार्गेण गतवान् तेनैव तस्य पादचिह्नेन गच्छन्ति तेषां त्वक्छेदिनामप्यादिपुरुषो भवेत् तदर्थम् अत्वक्छेदिनो मानवस्य विश्वासात् पुण्यम् उत्पद्यत इति प्रमाणस्वरूपं त्वक्छेदचिह्नं स प्राप्नोत्।


युष्माकं का वाञ्छा? युष्मत्समीपे मया किं दण्डपाणिना गन्तव्यमुत प्रेमनम्रतात्मयुक्तेन वा?


यूयम् अस्मान् गृह्लीत। अस्माभिः कस्याप्यन्यायो न कृतः कोऽपि न वञ्चितः।


किन्तु नम्राणां सान्त्वयिता य ईश्वरः स तीतस्यागमनेनास्मान् असान्त्वयत्।


अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्येऽपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि।


तदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्