Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 এতেনাত্মশ্লাঘনেনাহং নিৰ্ব্বোধ ইৱাভৱং কিন্তু যূযং তস্য কাৰণং যতো মম প্ৰশংসা যুষ্মাভিৰেৱ কৰ্ত্তৱ্যাসীৎ| যদ্যপ্যম্ অগণ্যো ভৱেযং তথাপি মুখ্যতমেভ্যঃ প্ৰেৰিতেভ্যঃ কেনাপি প্ৰকাৰেণ নাহং ন্যূনোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 এতেনাত্মশ্লাঘনেনাহং নির্ব্বোধ ইৱাভৱং কিন্তু যূযং তস্য কারণং যতো মম প্রশংসা যুষ্মাভিরেৱ কর্ত্তৱ্যাসীৎ| যদ্যপ্যম্ অগণ্যো ভৱেযং তথাপি মুখ্যতমেভ্যঃ প্রেরিতেভ্যঃ কেনাপি প্রকারেণ নাহং ন্যূনোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဧတေနာတ္မၑ္လာဃနေနာဟံ နိရ္ဗ္ဗောဓ ဣဝါဘဝံ ကိန္တု ယူယံ တသျ ကာရဏံ ယတော မမ ပြၑံသာ ယုၐ္မာဘိရေဝ ကရ္တ္တဝျာသီတ်၊ ယဒျပျမ် အဂဏျော ဘဝေယံ တထာပိ မုချတမေဘျး ပြေရိတေဘျး ကေနာပိ ပြကာရေဏ နာဟံ နျူနော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 એતેનાત્મશ્લાઘનેનાહં નિર્બ્બોધ ઇવાભવં કિન્તુ યૂયં તસ્ય કારણં યતો મમ પ્રશંસા યુષ્માભિરેવ કર્ત્તવ્યાસીત્| યદ્યપ્યમ્ અગણ્યો ભવેયં તથાપિ મુખ્યતમેભ્યઃ પ્રેરિતેભ્યઃ કેનાપિ પ્રકારેણ નાહં ન્યૂનોઽસ્મિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:11
17 अन्तरसन्दर्भाः  

इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।


अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।


पौल वा आपल्लो र्वा कैफा वा जगद् वा जीवनं वा मरणं वा वर्त्तमानं वा भविष्यद्वा सर्व्वाण्येव युष्माकं,


वयं यदि क्लिश्यामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते क्लिश्यामहे यतोऽस्माभि र्यादृशानि दुःखानि सह्यन्ते युष्माकं तादृशदुःखानां सहनेन तौ साधयिष्येते इत्यस्मिन् युष्मानधि मम दृढा प्रत्याशा भवति।


यूयं ममाज्ञानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां।


किन्तु मुख्येभ्यः प्रेरितेभ्योऽहं केनचित् प्रकारेण न्यूनो नास्मीति बुध्ये।


सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।


यद्यहम् आत्मश्लाघां कर्त्तुम् इच्छेयं तथापि निर्ब्बोध इव न भविष्यामि यतः सत्यमेव कथयिष्यामि, किन्तु लोका मां यादृशं पश्यन्ति मम वाक्यं श्रुत्वा वा यादृशं मां मन्यते तस्मात् श्रेष्ठं मां यन्न गणयन्ति तदर्थमहं ततो विरंस्यामि।


वयं किम् आत्मप्रशंसनं पुनरारभामहे? युष्मान् प्रति युष्मत्तो वा परेषां केषाञ्चिद् इवास्माकमपि किं प्रशंसापत्रेषु प्रयोजनम् आस्ते?


यदि वयं हतज्ञाना भवामस्तर्हि तद् ईश्वरार्थकं यदि च सज्ञाना भवामस्तर्हि तद् युष्मदर्थकं।


यदि कश्चन क्षुद्रः सन् स्वं महान्तं मन्यते तर्हि तस्यात्मवञ्चना जायते।


सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्