Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 बहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 বহুৱাৰং যাত্ৰাভি ৰ্নদীনাং সঙ্কটৈ ৰ্দস্যূনাং সঙ্কটৈঃ স্ৱজাতীযানাং সঙ্কটৈ ৰ্ভিন্নজাতীযানাং সঙ্কটৈ ৰ্নগৰস্য সঙ্কটৈ ৰ্মৰুভূমেঃ সঙ্কটৈ সাগৰস্য সঙ্কটৈ ৰ্ভাক্তভ্ৰাতৃণাং সঙ্কটৈশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 বহুৱারং যাত্রাভি র্নদীনাং সঙ্কটৈ র্দস্যূনাং সঙ্কটৈঃ স্ৱজাতীযানাং সঙ্কটৈ র্ভিন্নজাতীযানাং সঙ্কটৈ র্নগরস্য সঙ্কটৈ র্মরুভূমেঃ সঙ্কটৈ সাগরস্য সঙ্কটৈ র্ভাক্তভ্রাতৃণাং সঙ্কটৈশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဗဟုဝါရံ ယာတြာဘိ ရ္နဒီနာံ သင်္ကဋဲ ရ္ဒသျူနာံ သင်္ကဋဲး သွဇာတီယာနာံ သင်္ကဋဲ ရ္ဘိန္နဇာတီယာနာံ သင်္ကဋဲ ရ္နဂရသျ သင်္ကဋဲ ရ္မရုဘူမေး သင်္ကဋဲ သာဂရသျ သင်္ကဋဲ ရ္ဘာက္တဘြာတၖဏာံ သင်္ကဋဲၑ္စ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 બહુવારં યાત્રાભિ ર્નદીનાં સઙ્કટૈ ર્દસ્યૂનાં સઙ્કટૈઃ સ્વજાતીયાનાં સઙ્કટૈ ર્ભિન્નજાતીયાનાં સઙ્કટૈ ર્નગરસ્ય સઙ્કટૈ ર્મરુભૂમેઃ સઙ્કટૈ સાગરસ્ય સઙ્કટૈ ર્ભાક્તભ્રાતૃણાં સઙ્કટૈશ્ચ

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:26
35 अन्तरसन्दर्भाः  

किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।


किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।


आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।


अन्यदेशीया यिहूदीयास्तेषाम् अधिपतयश्च दौरात्म्यं कुत्वा तौ प्रस्तरैराहन्तुम् उद्यताः।


किन्तु पौलः सीलं मनोनीतं कृत्वा भ्रातृभिरीश्वरानुग्रहे समर्पितः सन् प्रस्थाय


किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।


किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः।


गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा


करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,


किन्तु तस्मिन् समये मतेऽस्मिन् कलहो जातः।


फलतः सर्व्वथा नम्रमनाः सन् बहुश्रुपातेन यिहुदीयानाम् कुमन्त्रणाजातनानापरीक्षाभिः प्रभोः सेवामकरवं।


तत्र मासत्रयं स्थित्वा तस्मात् सुरियादेशं यातुम् उद्यतः, किन्तु यिहूदीयास्तं हन्तुं गुप्ता अतिष्ठन् तस्मात् स पुनरपि माकिदनियामार्गेण प्रत्यागन्तुं मतिं कृतवान्।


तस्माद् अतीव भिन्नवाक्यत्वे सति ते पौलं खण्डं खण्डं करिष्यन्तीत्याशङ्कया सहस्रसेनापतिः सेनागणं तत्स्थानं यातुं सभातो बलात् पौलं धृत्वा दुर्गं नेतञ्चाज्ञापयत्।


भवान् तं यिरूशालमम् आनेतुम् आज्ञापयत्विति विनीय ते तस्माद् अनुग्रहं वाञ्छितवन्तः।


तस्माद् बन्दयश्चेद् बाहुभिस्तरन्तः पलायन्ते इत्याशङ्कया सेनागणस्तान् हन्तुम् अमन्त्रयत्;


केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं।


अस्माभिः सह ख्रीष्टस्य प्रेमविच्छेदं जनयितुं कः शक्नोति? क्लेशो व्यसनं वा ताडना वा दुर्भिक्षं वा वस्त्रहीनत्वं वा प्राणसंशयो वा खङ्गो वा किमेतानि शक्नुवन्ति?


वयमपि कुतः प्रतिदण्डं प्राणभीतिम् अङ्गीकुर्म्महे?


इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।


दम्मेषकनगरेऽरिताराजस्य कार्य्याध्यक्षो मां धर्त्तुम् इच्छन् यदा सैन्यैस्तद् दम्मेषकनगरम् अरक्षयत्


यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्