Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 अतो वयं स्वेषु न विश्वस्य मृतलोकानाम् उत्थापयितरीश्वरे यद् विश्वासं कुर्म्मस्तदर्थम् अस्माभिः प्राणदण्डो भोक्तव्य इति स्वमनसि निश्चितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো ৱযং স্ৱেষু ন ৱিশ্ৱস্য মৃতলোকানাম্ উত্থাপযিতৰীশ্ৱৰে যদ্ ৱিশ্ৱাসং কুৰ্ম্মস্তদৰ্থম্ অস্মাভিঃ প্ৰাণদণ্ডো ভোক্তৱ্য ইতি স্ৱমনসি নিশ্চিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো ৱযং স্ৱেষু ন ৱিশ্ৱস্য মৃতলোকানাম্ উত্থাপযিতরীশ্ৱরে যদ্ ৱিশ্ৱাসং কুর্ম্মস্তদর্থম্ অস্মাভিঃ প্রাণদণ্ডো ভোক্তৱ্য ইতি স্ৱমনসি নিশ্চিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော ဝယံ သွေၐု န ဝိၑွသျ မၖတလောကာနာမ် ဥတ္ထာပယိတရီၑွရေ ယဒ် ဝိၑွာသံ ကုရ္မ္မသ္တဒရ္ထမ် အသ္မာဘိး ပြာဏဒဏ္ဍော ဘောက္တဝျ ဣတိ သွမနသိ နိၑ္စိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO vayaM svESu na vizvasya mRtalOkAnAm utthApayitarIzvarE yad vizvAsaM kurmmastadartham asmAbhiH prANadaNPO bhOktavya iti svamanasi nizcitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અતો વયં સ્વેષુ ન વિશ્વસ્ય મૃતલોકાનામ્ ઉત્થાપયિતરીશ્વરે યદ્ વિશ્વાસં કુર્મ્મસ્તદર્થમ્ અસ્માભિઃ પ્રાણદણ્ડો ભોક્તવ્ય ઇતિ સ્વમનસિ નિશ્ચિતં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:9
20 अन्तरसन्दर्भाः  

ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।


किन्तु लिखितम् आस्ते, यथा, वयं तव निमित्तं स्मो मृत्युवक्त्रेऽखिलं दिनं। बलिर्देयो यथा मेषो वयं गण्यामहे तथा।


एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते।


हे भ्रातरः, आशियादेशे यः क्लेशोऽस्मान् आक्राम्यत् तं यूयं यद् अनवगतास्तिष्ठत तन्मया भद्रं न मन्यते। तेनातिशक्तिक्लेशेन वयमतीव पीडितास्तस्मात् जीवनरक्षणे निरुपाया जाताश्च,


वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।


अपरं तद् धनम् अस्माभि र्मृण्मयेषु भाजनेषु धार्य्यते यतः साद्भुता शक्ति र्नास्माकं किन्त्वीश्वरस्यैवेति ज्ञातव्यं।


यत ईश्वरो मृतानप्युत्थापयितुं शक्नोतीति स मेने तस्मात् स उपमारूपं तं लेभे।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्