Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতো ৱযম্ ঈশ্ৱৰাৎ সান্ত্ৱনাং প্ৰাপ্য তযা সান্ত্ৱনযা যৎ সৰ্ৱ্ৱৱিধক্লিষ্টান্ লোকান্ সান্ত্ৱযিতুং শক্নুযাম তদৰ্থং সোঽস্মাকং সৰ্ৱ্ৱক্লেশসমযেঽস্মান্ সান্ত্ৱযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতো ৱযম্ ঈশ্ৱরাৎ সান্ত্ৱনাং প্রাপ্য তযা সান্ত্ৱনযা যৎ সর্ৱ্ৱৱিধক্লিষ্টান্ লোকান্ সান্ত্ৱযিতুং শক্নুযাম তদর্থং সোঽস্মাকং সর্ৱ্ৱক্লেশসমযেঽস্মান্ সান্ত্ৱযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတော ဝယမ် ဤၑွရာတ် သာန္တွနာံ ပြာပျ တယာ သာန္တွနယာ ယတ် သရွွဝိဓက္လိၐ္ဋာန် လောကာန် သာန္တွယိတုံ ၑက္နုယာမ တဒရ္ထံ သော'သ္မာကံ သရွွက္လေၑသမယေ'သ္မာန် သာန္တွယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatO vayam IzvarAt sAntvanAM prApya tayA sAntvanayA yat sarvvavidhakliSTAn lOkAn sAntvayituM zaknuyAma tadarthaM sO'smAkaM sarvvaklEzasamayE'smAn sAntvayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યતો વયમ્ ઈશ્વરાત્ સાન્ત્વનાં પ્રાપ્ય તયા સાન્ત્વનયા યત્ સર્વ્વવિધક્લિષ્ટાન્ લોકાન્ સાન્ત્વયિતું શક્નુયામ તદર્થં સોઽસ્માકં સર્વ્વક્લેશસમયેઽસ્માન્ સાન્ત્વયતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:4
24 अन्तरसन्दर्भाः  

ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति।


अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।


किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।


उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः।


युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।


प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति।


अतो यूयम् एताभिः कथाभिः परस्परं सान्त्वयत।


अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।


अतएव यूयं शिथिलान् हस्तान् दुर्ब्बलानि जानूनि च सबलानि कुरुध्वं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्