Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 युष्माभि र्यद् यत् पठ्यते गृह्यते च तदन्यत् किमपि युष्मभ्यम् अस्माभि र्न लिख्यते तच्चान्तं यावद् युष्माभि र्ग्रहीष्यत इत्यस्माकम् आशा।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যুষ্মাভি ৰ্যদ্ যৎ পঠ্যতে গৃহ্যতে চ তদন্যৎ কিমপি যুষ্মভ্যম্ অস্মাভি ৰ্ন লিখ্যতে তচ্চান্তং যাৱদ্ যুষ্মাভি ৰ্গ্ৰহীষ্যত ইত্যস্মাকম্ আশা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যুষ্মাভি র্যদ্ যৎ পঠ্যতে গৃহ্যতে চ তদন্যৎ কিমপি যুষ্মভ্যম্ অস্মাভি র্ন লিখ্যতে তচ্চান্তং যাৱদ্ যুষ্মাভি র্গ্রহীষ্যত ইত্যস্মাকম্ আশা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယုၐ္မာဘိ ရျဒ် ယတ် ပဌျတေ ဂၖဟျတေ စ တဒနျတ် ကိမပိ ယုၐ္မဘျမ် အသ္မာဘိ ရ္န လိချတေ တစ္စာန္တံ ယာဝဒ် ယုၐ္မာဘိ ရ္ဂြဟီၐျတ ဣတျသ္မာကမ် အာၑာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yuSmAbhi ryad yat paThyatE gRhyatE ca tadanyat kimapi yuSmabhyam asmAbhi rna likhyatE taccAntaM yAvad yuSmAbhi rgrahISyata ityasmAkam AzA|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 યુષ્માભિ ર્યદ્ યત્ પઠ્યતે ગૃહ્યતે ચ તદન્યત્ કિમપિ યુષ્મભ્યમ્ અસ્માભિ ર્ન લિખ્યતે તચ્ચાન્તં યાવદ્ યુષ્માભિ ર્ગ્રહીષ્યત ઇત્યસ્માકમ્ આશા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:13
6 अन्तरसन्दर्भाः  

दिने जातेऽपि स को देश इति तदा न पर्य्यचीयत; किन्तु तत्र समतटम् एकं खातं दृष्ट्वा यदि शक्नुमस्तर्हि वयं तस्याभ्यन्तरं पोतं गमयाम इति मतिं कृत्वा ते लङ्गरान् छित्त्वा जलधौ त्यक्तवन्तः।


अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।


किन्तु वयं निष्प्रमाणा न भवाम इति युष्माभि र्भोत्स्यते तत्र मम प्रत्याशा जायते।


किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।


अतएव प्रभो र्भयानकत्वं विज्ञाय वयं मनुजान् अनुनयामः किञ्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरेऽपि सप्रकाशा भवाम इत्याशंसामहे।


अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति ज्ञानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्