Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 एतदर्थमस्मत्कृते प्रार्थनया वयं युष्माभिरुपकर्त्तव्यास्तथा कृते बहुभि र्याचितो योऽनुग्रहोऽस्मासु वर्त्तिष्यते तत्कृते बहुभिरीश्वरस्य धन्यवादोऽपि कारिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 এতদৰ্থমস্মৎকৃতে প্ৰাৰ্থনযা ৱযং যুষ্মাভিৰুপকৰ্ত্তৱ্যাস্তথা কৃতে বহুভি ৰ্যাচিতো যোঽনুগ্ৰহোঽস্মাসু ৱৰ্ত্তিষ্যতে তৎকৃতে বহুভিৰীশ্ৱৰস্য ধন্যৱাদোঽপি কাৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 এতদর্থমস্মৎকৃতে প্রার্থনযা ৱযং যুষ্মাভিরুপকর্ত্তৱ্যাস্তথা কৃতে বহুভি র্যাচিতো যোঽনুগ্রহোঽস্মাসু ৱর্ত্তিষ্যতে তৎকৃতে বহুভিরীশ্ৱরস্য ধন্যৱাদোঽপি কারিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဧတဒရ္ထမသ္မတ္ကၖတေ ပြာရ္ထနယာ ဝယံ ယုၐ္မာဘိရုပကရ္တ္တဝျာသ္တထာ ကၖတေ ဗဟုဘိ ရျာစိတော ယော'နုဂြဟော'သ္မာသု ဝရ္တ္တိၐျတေ တတ္ကၖတေ ဗဟုဘိရီၑွရသျ ဓနျဝါဒေါ'ပိ ကာရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 EtadarthamasmatkRtE prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRtE bahubhi ryAcitO yO'nugrahO'smAsu varttiSyatE tatkRtE bahubhirIzvarasya dhanyavAdO'pi kAriSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 એતદર્થમસ્મત્કૃતે પ્રાર્થનયા વયં યુષ્માભિરુપકર્ત્તવ્યાસ્તથા કૃતે બહુભિ ર્યાચિતો યોઽનુગ્રહોઽસ્માસુ વર્ત્તિષ્યતે તત્કૃતે બહુભિરીશ્વરસ્ય ધન્યવાદોઽપિ કારિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:11
15 अन्तरसन्दर्भाः  

किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।


अतएव युष्माकं हिताय सर्व्वमेव भवति तस्माद् बहूनां प्रचुरानुुग्रहप्राप्ते र्बहुलोकानां धन्यवादेनेश्वरस्य महिमा सम्यक् प्रकाशिष्यते।


युष्मदर्थं प्रार्थनां कृत्वा च युष्मास्वीश्वरस्य गरिष्ठानुग्रहाद् युष्मासु तैः प्रेम कारिष्यते।


युष्माकं प्रार्थनया यीशुख्रीष्टस्यात्मनश्चोपकारेण तत् मन्निस्तारजनकं भविष्यतीति जानामि।


प्रार्थनाकाले ममापि कृते प्रार्थनां कुरुध्वं,


हे भ्रातरः, अस्माकं कृते प्रार्थनां कुरुध्वं।


हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्यञ्च भवेत्;


तत्करणसमये मदर्थमपि वासगृहं त्वया सज्जीक्रियतां यतो युष्माकं प्रार्थनानां फलरूपो वर इवाहं युष्मभ्यं दायिष्ये ममेति प्रत्याशा जायते।


अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्