Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনন্তৰং তা গৃহাদ্ গৃহং পৰ্য্যটন্ত্য আলস্যং শিক্ষন্তে কেৱলমালস্যং নহি কিন্ত্ৱনৰ্থকালাপং পৰাধিকাৰচৰ্চ্চাঞ্চাপি শিক্ষমাণা অনুচিতানি ৱাক্যানি ভাষন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনন্তরং তা গৃহাদ্ গৃহং পর্য্যটন্ত্য আলস্যং শিক্ষন্তে কেৱলমালস্যং নহি কিন্ত্ৱনর্থকালাপং পরাধিকারচর্চ্চাঞ্চাপি শিক্ষমাণা অনুচিতানি ৱাক্যানি ভাষন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနန္တရံ တာ ဂၖဟာဒ် ဂၖဟံ ပရျျဋန္တျ အာလသျံ ၑိက္ၐန္တေ ကေဝလမာလသျံ နဟိ ကိန္တွနရ္ထကာလာပံ ပရာဓိကာရစရ္စ္စာဉ္စာပိ ၑိက္ၐမာဏာ အနုစိတာနိ ဝါကျာနိ ဘာၐန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અનન્તરં તા ગૃહાદ્ ગૃહં પર્ય્યટન્ત્ય આલસ્યં શિક્ષન્તે કેવલમાલસ્યં નહિ કિન્ત્વનર્થકાલાપં પરાધિકારચર્ચ્ચાઞ્ચાપિ શિક્ષમાણા અનુચિતાનિ વાક્યાનિ ભાષન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:13
14 अन्तरसन्दर्भाः  

अपरञ्च ते यत्किञ्चिद् दास्यन्ति तदेव भुक्त्वा पीत्वा तस्मिन्निवेशने स्थास्यथ; यतः कर्म्मकारी जनो भृतिम् अर्हति; गृहाद् गृहं मा यास्यथ।


कामपि हितकथाां न गोपायितवान् तां प्रचार्य्य सप्रकाशं गृहे गृहे समुपदिश्येश्वरं प्रति मनः परावर्त्तनीयं प्रभौ यीशुख्रीष्टे विश्वसनीयं


युष्माकमेव मध्यादपि लोका उत्थाय शिष्यगणम् अपहन्तुं विपरीतम् उपदेक्ष्यन्तीत्यहं जानामि।


तस्माच्च पूर्व्वधर्म्मं परित्यज्य दण्डनीया भवन्ति।


तेषाञ्च वाग्रोध आवश्यको यतस्ते कुत्सितलाभस्याशयानुचितानि वाक्यानि शिक्षयन्तो निखिलपरिवाराणां सुमतिं नाशयन्ति।


एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।


किन्तु युष्माकं कोऽपि हन्ता वा चैरो वा दुष्कर्म्मकृद् वा पराधिकारचर्च्चक इव दण्डं न भुङ्क्तां।


अतो ऽहं यदोपस्थास्यामि तदा तेन यद्यत् क्रियते तत् सर्व्वं तं स्मारयिष्यामि, यतः स दुर्व्वाक्यैरस्मान् अपवदति, तेनापि तृप्तिं न गत्वा स्वयमपि भ्रातृन् नानुगृह्लाति ये चानुग्रहीतुमिच्छन्ति तान् समितितो ऽपि बहिष्करोति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्