Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ভূতস্ৱৰূপাণাং শিক্ষাযাং ভ্ৰমকাত্মনাং ৱাক্যেষু চ মনাংসি নিৱেশ্য ধৰ্ম্মাদ্ ভ্ৰংশিষ্যন্তে| তানি তু ভক্ষ্যাণি ৱিশ্ৱাসিনাং স্ৱীকৃতসত্যধৰ্ম্মাণাঞ্চ ধন্যৱাদসহিতায ভোগাযেশ্ৱৰেণ সসৃজিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ভূতস্ৱরূপাণাং শিক্ষাযাং ভ্রমকাত্মনাং ৱাক্যেষু চ মনাংসি নিৱেশ্য ধর্ম্মাদ্ ভ্রংশিষ্যন্তে| তানি তু ভক্ষ্যাণি ৱিশ্ৱাসিনাং স্ৱীকৃতসত্যধর্ম্মাণাঞ্চ ধন্যৱাদসহিতায ভোগাযেশ্ৱরেণ সসৃজিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဘူတသွရူပါဏာံ ၑိက္ၐာယာံ ဘြမကာတ္မနာံ ဝါကျေၐု စ မနာံသိ နိဝေၑျ ဓရ္မ္မာဒ် ဘြံၑိၐျန္တေ၊ တာနိ တု ဘက္ၐျာဏိ ဝိၑွာသိနာံ သွီကၖတသတျဓရ္မ္မာဏာဉ္စ ဓနျဝါဒသဟိတာယ ဘောဂါယေၑွရေဏ သသၖဇိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 ભૂતસ્વરૂપાણાં શિક્ષાયાં ભ્રમકાત્મનાં વાક્યેષુ ચ મનાંસિ નિવેશ્ય ધર્મ્માદ્ ભ્રંશિષ્યન્તે| તાનિ તુ ભક્ષ્યાણિ વિશ્વાસિનાં સ્વીકૃતસત્યધર્મ્માણાઞ્ચ ધન્યવાદસહિતાય ભોગાયેશ્વરેણ સસૃજિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:3
30 अन्तरसन्दर्भाः  

अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।


यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।


तान् सप्तपूपान् मीनांश्च गृह्लन् ईश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो ददौ, शिष्या लोकेभ्यो ददुः।


पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।


किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।


इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्।


भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।


तर्हि यो जनः साधारणं द्रव्यं भुङ्क्ते स विशेषद्रव्यभोक्तारं नावजानीयात् तथा विशेषद्रव्यभोक्तापि साधारणद्रव्यभोक्तारं दोषिणं न कुर्य्यात्, यस्माद् ईश्वरस्तम् अगृह्लात्।


यो जनः किञ्चन दिनं विशेषं मन्यते स प्रभुभक्त्या तन् मन्यते, यश्च जनः किमपि दिनं विशेषं न मन्यते सोऽपि प्रभुभक्त्या तन्न मन्यते; अपरञ्च यः सर्व्वाणि भक्ष्यद्रव्याणि भुङ्क्ते स प्रभुभक्तया तानि भुङ्क्ते यतः स ईश्वरं धन्यं वक्ति, यश्च न भुङ्क्ते सोऽपि प्रभुभक्त्यैव न भुञ्जान ईश्वरं धन्यं ब्रूते।


उदराय भक्ष्याणि भक्ष्येभ्यश्चोदरं, किन्तु भक्ष्योदरे ईश्वरेण नाशयिष्येते; अपरं देहो न व्यभिचाराय किन्तु प्रभवे प्रभुश्च देहाय।


विवाहं कुर्व्वता त्वया किमपि नापाराध्यते तद्वद् व्यूह्यमानया युवत्यापि किमपि नापराध्यते तथाच तादृशौ द्वौ जनौ शारीरिकं क्लेशं लप्स्येते किन्तु युष्मान् प्रति मम करुणा विद्यते।


किन्तु भक्ष्यद्रव्याद् वयम् ईश्वरेण ग्राह्या भवामस्तन्नहि यतो भुङ्क्त्वा वयमुत्कृष्टा न भवामस्तद्वदभुङ्क्त्वाप्यपकृष्टा न भवामः।


अतो हेतोः खाद्याखाद्ये पेयापेये उत्सवः प्रतिपद् विश्रामवारश्चैतेषु सर्व्वेषु युष्माकं न्यायाधिपतिरूपं कमपि मा गृह्लीत।


वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।


स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति।


यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,


अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।


विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।


यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्