Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 कृत्स्ने माकिदनियादेशे च यावन्तो भ्रातरः सन्ति तान् सर्व्वान् प्रति युष्माभिस्तत् प्रेम प्रकाश्यते तथापि हे भ्रातरः, वयं युष्मान् विनयामहे यूयं पुन र्बहुतरं प्रेम प्रकाशयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কৃৎস্নে মাকিদনিযাদেশে চ যাৱন্তো ভ্ৰাতৰঃ সন্তি তান্ সৰ্ৱ্ৱান্ প্ৰতি যুষ্মাভিস্তৎ প্ৰেম প্ৰকাশ্যতে তথাপি হে ভ্ৰাতৰঃ, ৱযং যুষ্মান্ ৱিনযামহে যূযং পুন ৰ্বহুতৰং প্ৰেম প্ৰকাশযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কৃৎস্নে মাকিদনিযাদেশে চ যাৱন্তো ভ্রাতরঃ সন্তি তান্ সর্ৱ্ৱান্ প্রতি যুষ্মাভিস্তৎ প্রেম প্রকাশ্যতে তথাপি হে ভ্রাতরঃ, ৱযং যুষ্মান্ ৱিনযামহে যূযং পুন র্বহুতরং প্রেম প্রকাশযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကၖတ္သ္နေ မာကိဒနိယာဒေၑေ စ ယာဝန္တော ဘြာတရး သန္တိ တာန် သရွွာန် ပြတိ ယုၐ္မာဘိသ္တတ် ပြေမ ပြကာၑျတေ တထာပိ ဟေ ဘြာတရး, ဝယံ ယုၐ္မာန် ဝိနယာမဟေ ယူယံ ပုန ရ္ဗဟုတရံ ပြေမ ပြကာၑယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kRtsnE mAkidaniyAdEzE ca yAvantO bhrAtaraH santi tAn sarvvAn prati yuSmAbhistat prEma prakAzyatE tathApi hE bhrAtaraH, vayaM yuSmAn vinayAmahE yUyaM puna rbahutaraM prEma prakAzayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 કૃત્સ્ને માકિદનિયાદેશે ચ યાવન્તો ભ્રાતરઃ સન્તિ તાન્ સર્વ્વાન્ પ્રતિ યુષ્માભિસ્તત્ પ્રેમ પ્રકાશ્યતે તથાપિ હે ભ્રાતરઃ, વયં યુષ્માન્ વિનયામહે યૂયં પુન ર્બહુતરં પ્રેમ પ્રકાશયત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:10
14 अन्तरसन्दर्भाः  

यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।


प्रभौ यीशौ युष्माकं विश्वासः सर्व्वेषु पवित्रलोकेषु प्रेम चास्त इति वार्त्तां श्रुत्वाहमपि


मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा


वयं सदा युष्मदर्थं प्रार्थनां कुर्व्वन्तः स्वर्गे निहिताया युष्माकं भाविसम्पदः कारणात् स्वकीयप्रभो र्यीशुख्रीष्टस्य तातम् ईश्वरं धन्यं वदामः।


तेन माकिदनियाखायादेशयो र्यावन्तो विश्वासिनो लोकाः सन्ति यूयं तेषां सर्व्वेषां निदर्शनस्वरूपा जाताः।


परस्परं सर्व्वांश्च प्रति युष्माकं प्रेम युष्मान् प्रति चास्माकं प्रेम प्रभुना वर्द्ध्यतां बहुफलं क्रियताञ्च।


हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।


हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।


यूयम् अस्माभि र्यद् आदिश्यध्वे तत् कुरुथ करिष्यथ चेति विश्वासो युष्मानधि प्रभुनास्माकं जायते।


किन्त्वस्माकं प्रभोस्त्रातु र्यीशुख्रीष्टस्यानुग्रहे ज्ञाने च वर्द्धध्वं। तस्य गौरवम् इदानीं सदाकालञ्च भूयात्। आमेन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्