Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 हे प्रियतमाः, युष्माकं परीक्षार्थं यस्तापो युष्मासु वर्त्तते तम् असम्भवघटितं मत्वा नाश्चर्य्यं जानीत,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 হে প্ৰিযতমাঃ, যুষ্মাকং পৰীক্ষাৰ্থং যস্তাপো যুষ্মাসু ৱৰ্ত্ততে তম্ অসম্ভৱঘটিতং মৎৱা নাশ্চৰ্য্যং জানীত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 হে প্রিযতমাঃ, যুষ্মাকং পরীক্ষার্থং যস্তাপো যুষ্মাসু ৱর্ত্ততে তম্ অসম্ভৱঘটিতং মৎৱা নাশ্চর্য্যং জানীত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဟေ ပြိယတမား, ယုၐ္မာကံ ပရီက္ၐာရ္ထံ ယသ္တာပေါ ယုၐ္မာသု ဝရ္တ္တတေ တမ် အသမ္ဘဝဃဋိတံ မတွာ နာၑ္စရျျံ ဇာနီတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 hE priyatamAH, yuSmAkaM parIkSArthaM yastApO yuSmAsu varttatE tam asambhavaghaTitaM matvA nAzcaryyaM jAnIta,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 હે પ્રિયતમાઃ, યુષ્માકં પરીક્ષાર્થં યસ્તાપો યુષ્માસુ વર્ત્તતે તમ્ અસમ્ભવઘટિતં મત્વા નાશ્ચર્ય્યં જાનીત,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:12
11 अन्तरसन्दर्भाः  

मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।


तर्ह्येकैकस्य कर्म्म प्रकाशिष्यते यतः स दिवसस्तत् प्रकाशयिष्यति। यतो हतोस्तन दिवसेन वह्निमयेनोदेतव्यं तत एकैकस्य कर्म्म कीदृशमेतस्य परीक्षा बह्निना भविष्यति।


परन्तु यावन्तो लोकाः ख्रीष्टेन यीशुनेश्वरभक्तिम् आचरितुम् इच्छन्ति तेषां सर्व्वेषाम् उपद्रवो भविष्यति।


हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।


यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।


अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्