Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে পুৰুষাঃ, যূযং জ্ঞানতো দুৰ্ব্বলতৰভাজনৈৰিৱ যোষিদ্ভিঃ সহৱাসং কুৰুত, একস্য জীৱনৱৰস্য সহভাগিনীভ্যতাভ্যঃ সমাদৰং ৱিতৰত চ ন চেদ্ যুষ্মাকং প্ৰাৰ্থনানাং বাধা জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে পুরুষাঃ, যূযং জ্ঞানতো দুর্ব্বলতরভাজনৈরিৱ যোষিদ্ভিঃ সহৱাসং কুরুত, একস্য জীৱনৱরস্য সহভাগিনীভ্যতাভ্যঃ সমাদরং ৱিতরত চ ন চেদ্ যুষ্মাকং প্রার্থনানাং বাধা জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ပုရုၐား, ယူယံ ဇ္ဉာနတော ဒုရ္ဗ္ဗလတရဘာဇနဲရိဝ ယောၐိဒ္ဘိး သဟဝါသံ ကုရုတ, ဧကသျ ဇီဝနဝရသျ သဟဘာဂိနီဘျတာဘျး သမာဒရံ ဝိတရတ စ န စေဒ် ယုၐ္မာကံ ပြာရ္ထနာနာံ ဗာဓာ ဇနိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 હે પુરુષાઃ, યૂયં જ્ઞાનતો દુર્બ્બલતરભાજનૈરિવ યોષિદ્ભિઃ સહવાસં કુરુત, એકસ્ય જીવનવરસ્ય સહભાગિનીભ્યતાભ્યઃ સમાદરં વિતરત ચ ન ચેદ્ યુષ્માકં પ્રાર્થનાનાં બાધા જનિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:7
20 अन्तरसन्दर्भाः  

पुनरहं युष्मान् वदामि, मेदिन्यां युष्माकं यदि द्वावेकवाक्यीभूय किञ्चित् प्रार्थयेते, तर्हि मम स्वर्गस्थपित्रा तत् तयोः कृते सम्पन्नं भविष्यति।


भार्य्यायै भर्त्रा यद्यद् वितरणीयं तद् वितीर्य्यतां तद्वद् भर्त्रेऽपि भार्य्यया वितरणीयं वितीर्य्यतां।


अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं,


अपरञ्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रयाङ्किता अभवत तं शोकान्वितं मा कुरुत।


अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।


सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।


हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं।


युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,


इत्थं वयं तस्यानुग्रहेण सपुण्यीभूय प्रत्याशयानन्तजीवनस्याधिकारिणो जाताः।


ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?


हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्