Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ঈশ্ৱৰে ঽহং প্ৰীয ইত্যুক্ত্ৱা যঃ কশ্চিৎ স্ৱভ্ৰাতৰং দ্ৱেষ্টি সো ঽনৃতৱাদী| স যং দৃষ্টৱান্ তস্মিন্ স্ৱভ্ৰাতৰি যদি ন প্ৰীযতে তৰ্হি যম্ ঈশ্ৱৰং ন দৃষ্টৱান্ কথং তস্মিন্ প্ৰেম কৰ্ত্তুং শক্নুযাৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ঈশ্ৱরে ঽহং প্রীয ইত্যুক্ত্ৱা যঃ কশ্চিৎ স্ৱভ্রাতরং দ্ৱেষ্টি সো ঽনৃতৱাদী| স যং দৃষ্টৱান্ তস্মিন্ স্ৱভ্রাতরি যদি ন প্রীযতে তর্হি যম্ ঈশ্ৱরং ন দৃষ্টৱান্ কথং তস্মিন্ প্রেম কর্ত্তুং শক্নুযাৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဤၑွရေ 'ဟံ ပြီယ ဣတျုက္တွာ ယး ကၑ္စိတ် သွဘြာတရံ ဒွေၐ္ဋိ သော 'နၖတဝါဒီ၊ သ ယံ ဒၖၐ္ဋဝါန် တသ္မိန် သွဘြာတရိ ယဒိ န ပြီယတေ တရှိ ယမ် ဤၑွရံ န ဒၖၐ္ဋဝါန် ကထံ တသ္မိန် ပြေမ ကရ္တ္တုံ ၑက္နုယာတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 ઈશ્વરે ઽહં પ્રીય ઇત્યુક્ત્વા યઃ કશ્ચિત્ સ્વભ્રાતરં દ્વેષ્ટિ સો ઽનૃતવાદી| સ યં દૃષ્ટવાન્ તસ્મિન્ સ્વભ્રાતરિ યદિ ન પ્રીયતે તર્હિ યમ્ ઈશ્વરં ન દૃષ્ટવાન્ કથં તસ્મિન્ પ્રેમ કર્ત્તું શક્નુયાત્?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:20
9 अन्तरसन्दर्भाः  

तेनैव यदि परस्परं प्रीयध्वे तर्हि लक्षणेनानेन यूयं मम शिष्या इति सर्व्वे ज्ञातुं शक्ष्यन्ति।


यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,


वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।


वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् वञ्चयामः सत्यमतञ्चास्माकम् अन्तरे न विद्यते।


किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।


अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।


अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।


सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?


ईश्वरः कदाच केनापि न दृष्टः यद्यस्माभिः परस्परं प्रेम क्रियते तर्हीश्वरो ऽस्मन्मध्ये तिष्ठति तस्य प्रेम चास्मासु सेत्स्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्