Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 2:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 ते ऽस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्सङ्गे ऽस्थास्यन्, किन्तु सर्व्वे ऽस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তে ঽস্মন্মধ্যান্ নিৰ্গতৱন্তঃ কিন্ত্ৱস্মদীযা নাসন্ যদ্যস্মদীযা অভৱিষ্যন্ তৰ্হ্যস্মৎসঙ্গে ঽস্থাস্যন্, কিন্তু সৰ্ৱ্ৱে ঽস্মদীযা ন সন্ত্যেতস্য প্ৰকাশ আৱশ্যক আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তে ঽস্মন্মধ্যান্ নির্গতৱন্তঃ কিন্ত্ৱস্মদীযা নাসন্ যদ্যস্মদীযা অভৱিষ্যন্ তর্হ্যস্মৎসঙ্গে ঽস্থাস্যন্, কিন্তু সর্ৱ্ৱে ঽস্মদীযা ন সন্ত্যেতস্য প্রকাশ আৱশ্যক আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေ 'သ္မန္မဓျာန် နိရ္ဂတဝန္တး ကိန္တွသ္မဒီယာ နာသန် ယဒျသ္မဒီယာ အဘဝိၐျန် တရှျသ္မတ္သင်္ဂေ 'သ္ထာသျန်, ကိန္တု သရွွေ 'သ္မဒီယာ န သန္တျေတသျ ပြကာၑ အာဝၑျက အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તે ઽસ્મન્મધ્યાન્ નિર્ગતવન્તઃ કિન્ત્વસ્મદીયા નાસન્ યદ્યસ્મદીયા અભવિષ્યન્ તર્હ્યસ્મત્સઙ્ગે ઽસ્થાસ્યન્, કિન્તુ સર્વ્વે ઽસ્મદીયા ન સન્ત્યેતસ્ય પ્રકાશ આવશ્યક આસીત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 2:19
30 अन्तरसन्दर्भाः  

यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।


यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति।


ये कथं श्रुत्वा सानन्दं गृह्लन्ति किन्त्वबद्धमूलत्वात् स्वल्पकालमात्रं प्रतीत्य परीक्षाकाले भ्रश्यन्ति तएव पाषाणभूमिस्वरूपाः।


मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।


किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।


विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।


युष्माकमेव मध्यादपि लोका उत्थाय शिष्यगणम् अपहन्तुं विपरीतम् उपदेक्ष्यन्तीत्यहं जानामि।


ईश्वरस्य वाक्यं विफलं जातम् इति नहि यत्कारणाद् इस्रायेलो वंशे ये जातास्ते सर्व्वे वस्तुत इस्रायेलीया न भवन्ति।


यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।


ख्रीष्टेन यीशुना यद् अनन्तगौरवसहितं परित्राणं जायते तदभिरुचितै र्लोकैरपि यत् लभ्येत तदर्थमहं तेषां निमित्तं सर्व्वाण्येतानि सहे।


तथापीश्वरस्य भित्तिमूलम् अचलं तिष्ठति तस्मिंश्चेयं लिपि र्मुद्राङ्किता विद्यते। यथा, जानाति परमेशस्तु स्वकीयान् सर्व्वमानवान्। अपगच्छेद् अधर्म्माच्च यः कश्चित् ख्रीष्टनामकृत्॥


किन्तु ते बहुदूरम् अग्रसरा न भविष्यन्ति यतस्तयो र्मूढता यद्वत् तद्वद् एतेषामपि मूढता सर्व्वदृश्या भविष्यति।


किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहेे।


यतो बहवः प्रवञ्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् नाङ्गीकुर्व्वन्ति स एव प्रवञ्चकः ख्रीष्टारिश्चास्ति।


यीशुख्रीष्टस्य दासो याकूबो भ्राता यिहूदास्तातेनेश्वरेण पवित्रीकृतान् यीशुख्रीष्टेन रक्षितांश्चाहूतान् लोकान् प्रति पत्रं लिखति।


एते लोकाः स्वान् पृथक् कुर्व्वन्तः सांसारिका आत्महीनाश्च सन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्