Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 1:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱযং যাং ৱাৰ্ত্তাং তস্মাৎ শ্ৰুৎৱা যুষ্মান্ জ্ঞাপযামঃ সেযম্| ঈশ্ৱৰো জ্যোতিস্তস্মিন্ অন্ধকাৰস্য লেশোঽপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱযং যাং ৱার্ত্তাং তস্মাৎ শ্রুৎৱা যুষ্মান্ জ্ঞাপযামঃ সেযম্| ঈশ্ৱরো জ্যোতিস্তস্মিন্ অন্ধকারস্য লেশোঽপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝယံ ယာံ ဝါရ္တ္တာံ တသ္မာတ် ၑြုတွာ ယုၐ္မာန် ဇ္ဉာပယာမး သေယမ်၊ ဤၑွရော ဇျောတိသ္တသ္မိန် အန္ဓကာရသျ လေၑော'ပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vayaM yAM vArttAM tasmAt zrutvA yuSmAn jnjApayAmaH sEyam| IzvarO jyOtistasmin andhakArasya lEzO'pi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 વયં યાં વાર્ત્તાં તસ્માત્ શ્રુત્વા યુષ્માન્ જ્ઞાપયામઃ સેયમ્| ઈશ્વરો જ્યોતિસ્તસ્મિન્ અન્ધકારસ્ય લેશોઽપિ નાસ્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 1:5
19 अन्तरसन्दर्भाः  

त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,


स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः


जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।


ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।


अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि।


प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः।


अमरताया अद्वितीय आकरः, अगम्यतेजोनिवासी, मर्त्त्यानां केनापि न दृष्टः केनापि न दृश्यश्च। तस्य गौरवपराक्रमौ सदातनौ भूयास्तां। आमेन्।


यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।


यतस्तस्य य आदेश आदितो युष्माभिः श्रुतः स एष एव यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।


तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति।


तदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्