Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 दुर्ब्बलान् यत् प्रतिपद्ये तदर्थमहं दुर्ब्बलानां कृते दुर्ब्बलइवाभवं। इत्थं केनापि प्रकारेण कतिपया लोका यन्मया परित्राणं प्राप्नुयुस्तदर्थं यो यादृश आसीत् तस्य कृते ऽहं तादृशइवाभवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 দুৰ্ব্বলান্ যৎ প্ৰতিপদ্যে তদৰ্থমহং দুৰ্ব্বলানাং কৃতে দুৰ্ব্বলইৱাভৱং| ইত্থং কেনাপি প্ৰকাৰেণ কতিপযা লোকা যন্মযা পৰিত্ৰাণং প্ৰাপ্নুযুস্তদৰ্থং যো যাদৃশ আসীৎ তস্য কৃতে ঽহং তাদৃশইৱাভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 দুর্ব্বলান্ যৎ প্রতিপদ্যে তদর্থমহং দুর্ব্বলানাং কৃতে দুর্ব্বলইৱাভৱং| ইত্থং কেনাপি প্রকারেণ কতিপযা লোকা যন্মযা পরিত্রাণং প্রাপ্নুযুস্তদর্থং যো যাদৃশ আসীৎ তস্য কৃতে ঽহং তাদৃশইৱাভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဒုရ္ဗ္ဗလာန် ယတ် ပြတိပဒျေ တဒရ္ထမဟံ ဒုရ္ဗ္ဗလာနာံ ကၖတေ ဒုရ္ဗ္ဗလဣဝါဘဝံ၊ ဣတ္ထံ ကေနာပိ ပြကာရေဏ ကတိပယာ လောကာ ယန္မယာ ပရိတြာဏံ ပြာပ္နုယုသ္တဒရ္ထံ ယော ယာဒၖၑ အာသီတ် တသျ ကၖတေ 'ဟံ တာဒၖၑဣဝါဘဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbala_ivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRza_ivAbhavaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 દુર્બ્બલાન્ યત્ પ્રતિપદ્યે તદર્થમહં દુર્બ્બલાનાં કૃતે દુર્બ્બલઇવાભવં| ઇત્થં કેનાપિ પ્રકારેણ કતિપયા લોકા યન્મયા પરિત્રાણં પ્રાપ્નુયુસ્તદર્થં યો યાદૃશ આસીત્ તસ્ય કૃતે ઽહં તાદૃશઇવાભવં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:22
12 अन्तरसन्दर्भाः  

तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।


यो जनोऽदृढविश्वासस्तं युष्माकं सङ्गिनं कुरुत किन्तु सन्देहविचारार्थं नहि।


यतो निषिद्धं किमपि खाद्यद्रव्यं नास्ति, कस्यचिज्जनस्य प्रत्यय एतादृशो विद्यते किन्त्वदृढविश्वासः कश्चिदपरो जनः केवलं शाकं भुङ्क्तं।


बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोढव्यं न च स्वेषाम् इष्टाचार आचरितव्यः।


अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।


अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।


हे नारि तव भर्त्तुः परित्राणं त्वत्तो भविष्यति न वेति त्वया किं ज्ञायते? हे नर तव जायायाः परित्राणं त्वत्तेा भविष्यति न वेति त्वया किं ज्ञायते?


अतो हेतोः पिशिताशनं यदि मम भ्रातु र्विघ्नस्वरूपं भवेत् तर्ह्यहं यत् स्वभ्रातु र्विघ्नजनको न भवेयं तदर्थं यावज्जीवनं पिशितं न भोक्ष्ये।


सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।


इदृश आचारः सुसंवादार्थं मया क्रियते यतोऽहं तस्य फलानां सहभागी भवितुमिच्छामि।


येनाहं न दुर्ब्बलीभवामि तादृशं दौर्ब्बल्यं कः पाप्नोति?


हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्