Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयइवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो योऽहं सोऽहं व्यवस्थायत्तानां कृते व्यवस्थायत्तइवाभवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যিহূদীযান্ যৎ প্ৰতিপদ্যে তদৰ্থং যিহূদীযানাং কৃতে যিহূদীযইৱাভৱং| যে চ ৱ্যৱস্থাযত্তাস্তান্ যৎ প্ৰতিপদ্যে তদৰ্থং ৱ্যৱস্থানাযত্তো যোঽহং সোঽহং ৱ্যৱস্থাযত্তানাং কৃতে ৱ্যৱস্থাযত্তইৱাভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যিহূদীযান্ যৎ প্রতিপদ্যে তদর্থং যিহূদীযানাং কৃতে যিহূদীযইৱাভৱং| যে চ ৱ্যৱস্থাযত্তাস্তান্ যৎ প্রতিপদ্যে তদর্থং ৱ্যৱস্থানাযত্তো যোঽহং সোঽহং ৱ্যৱস্থাযত্তানাং কৃতে ৱ্যৱস্থাযত্তইৱাভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယိဟူဒီယာန် ယတ် ပြတိပဒျေ တဒရ္ထံ ယိဟူဒီယာနာံ ကၖတေ ယိဟူဒီယဣဝါဘဝံ၊ ယေ စ ဝျဝသ္ထာယတ္တာသ္တာန် ယတ် ပြတိပဒျေ တဒရ္ထံ ဝျဝသ္ထာနာယတ္တော ယော'ဟံ သော'ဟံ ဝျဝသ္ထာယတ္တာနာံ ကၖတေ ဝျဝသ္ထာယတ္တဣဝါဘဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yihUdIyAn yat pratipadyE tadarthaM yihUdIyAnAM kRtE yihUdIya_ivAbhavaM| yE ca vyavasthAyattAstAn yat pratipadyE tadarthaM vyavasthAnAyattO yO'haM sO'haM vyavasthAyattAnAM kRtE vyavasthAyatta_ivAbhavaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 યિહૂદીયાન્ યત્ પ્રતિપદ્યે તદર્થં યિહૂદીયાનાં કૃતે યિહૂદીયઇવાભવં| યે ચ વ્યવસ્થાયત્તાસ્તાન્ યત્ પ્રતિપદ્યે તદર્થં વ્યવસ્થાનાયત્તો યોઽહં સોઽહં વ્યવસ્થાયત્તાનાં કૃતે વ્યવસ્થાયત્તઇવાભવં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:20
11 अन्तरसन्दर्भाः  

पौलस्तं स्वसङ्गिनं कर्त्तुं मतिं कृत्वा तं गृहीत्वा तद्देशनिवासिनां यिहूदीयानाम् अनुरोधात् तस्य त्वक्छेदं कृतवान् यतस्तस्य पिता भिन्नदेशीयलोक इति सर्व्वैरज्ञायत।


पौलस्तत्र पुनर्बहुदिनानि न्यवसत्, ततो भ्रातृगणाद् विसर्जनं प्राप्य किञ्चनव्रतनिमित्तं किंक्रियानगरे शिरो मुण्डयित्वा प्रिस्किल्लाक्किलाभ्यां सहितो जलपथेन सुरियादेशं गतवान्।


तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।


व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।


अहं यद् ईश्वराय जीवामि तदर्थं व्यवस्थया व्यवस्थायै अम्रिये।


हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?


अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।


यूयं यद्यात्मना विनीयध्वे तर्हि व्यवस्थाया अधीना न भवथ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्