Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 এতেন মযা লভ্যং ফলং কিং? সুসংৱাদেন মম যোঽধিকাৰ আস্তে তং যদভদ্ৰভাৱেন নাচৰেযং তদৰ্থং সুসংৱাদঘোষণসমযে তস্য খ্ৰীষ্টীযসুসংৱাদস্য নিৰ্ৱ্যযীকৰণমেৱ মম ফলং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 এতেন মযা লভ্যং ফলং কিং? সুসংৱাদেন মম যোঽধিকার আস্তে তং যদভদ্রভাৱেন নাচরেযং তদর্থং সুসংৱাদঘোষণসমযে তস্য খ্রীষ্টীযসুসংৱাদস্য নির্ৱ্যযীকরণমেৱ মম ফলং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဧတေန မယာ လဘျံ ဖလံ ကိံ? သုသံဝါဒေန မမ ယော'ဓိကာရ အာသ္တေ တံ ယဒဘဒြဘာဝေန နာစရေယံ တဒရ္ထံ သုသံဝါဒဃောၐဏသမယေ တသျ ခြီၐ္ဋီယသုသံဝါဒသျ နိရွျယီကရဏမေဝ မမ ဖလံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 EtEna mayA labhyaM phalaM kiM? susaMvAdEna mama yO'dhikAra AstE taM yadabhadrabhAvEna nAcarEyaM tadarthaM susaMvAdaghOSaNasamayE tasya khrISTIyasusaMvAdasya nirvyayIkaraNamEva mama phalaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 એતેન મયા લભ્યં ફલં કિં? સુસંવાદેન મમ યોઽધિકાર આસ્તે તં યદભદ્રભાવેન નાચરેયં તદર્થં સુસંવાદઘોષણસમયે તસ્ય ખ્રીષ્ટીયસુસંવાદસ્ય નિર્વ્યયીકરણમેવ મમ ફલં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:18
16 अन्तरसन्दर्भाः  

यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः।


तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्।


अतएव तव भक्ष्यद्रव्येण तव भ्राता शोकान्वितो भवति तर्हि त्वं भ्रातरं प्रति प्रेम्ना नाचरसि। ख्रीष्टो यस्य कृते स्वप्राणान् व्ययितवान् त्वं निजेन भक्ष्यद्रव्येण तं न नाशय।


अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।


रोपयितृसेक्तारौ च समौ तयोरेकैकश्च स्वश्रमयोग्यं स्ववेतनं लप्स्यते।


ये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेाकस्य कौतुको विचलति।


अतो युष्माकं या क्षमता सा दुर्ब्बलानाम् उन्माथस्वरूपा यन्न भवेत् तदर्थं सावधाना भवत।


युष्मासु योऽधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततोऽधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य कोऽपि व्याघातोऽस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे।


अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।


इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।


वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।


वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भवितुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मध्ये मृदुभावा भूत्वावर्त्तामहि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्