Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 8:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 तथा सति यस्य कृते ख्रीष्टो ममार तव स दुर्ब्बलो भ्राता तव ज्ञानात् किं न विनंक्ष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তথা সতি যস্য কৃতে খ্ৰীষ্টো মমাৰ তৱ স দুৰ্ব্বলো ভ্ৰাতা তৱ জ্ঞানাৎ কিং ন ৱিনংক্ষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তথা সতি যস্য কৃতে খ্রীষ্টো মমার তৱ স দুর্ব্বলো ভ্রাতা তৱ জ্ঞানাৎ কিং ন ৱিনংক্ষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တထာ သတိ ယသျ ကၖတေ ခြီၐ္ဋော မမာရ တဝ သ ဒုရ္ဗ္ဗလော ဘြာတာ တဝ ဇ္ဉာနာတ် ကိံ န ဝိနံက္ၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tathA sati yasya kRtE khrISTO mamAra tava sa durbbalO bhrAtA tava jnjAnAt kiM na vinaMkSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તથા સતિ યસ્ય કૃતે ખ્રીષ્ટો મમાર તવ સ દુર્બ્બલો ભ્રાતા તવ જ્ઞાનાત્ કિં ન વિનંક્ષ્યતિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 8:11
8 अन्तरसन्दर्भाः  

क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।


अतएव तव भक्ष्यद्रव्येण तव भ्राता शोकान्वितो भवति तर्हि त्वं भ्रातरं प्रति प्रेम्ना नाचरसि। ख्रीष्टो यस्य कृते स्वप्राणान् व्ययितवान् त्वं निजेन भक्ष्यद्रव्येण तं न नाशय।


अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।


अतो हेतोः पिशिताशनं यदि मम भ्रातु र्विघ्नस्वरूपं भवेत् तर्ह्यहं यत् स्वभ्रातु र्विघ्नजनको न भवेयं तदर्थं यावज्जीवनं पिशितं न भोक्ष्ये।


देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्