Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 7:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 यतोऽविश्वासी भर्त्ता भार्य्यया पवित्रीभूतः, तद्वदविश्वासिनी भार्य्या भर्त्रा पवित्रीभूता; नोचेद् युष्माकमपत्यान्यशुचीन्यभविष्यन् किन्त्वधुना तानि पवित्राणि सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতোঽৱিশ্ৱাসী ভৰ্ত্তা ভাৰ্য্যযা পৱিত্ৰীভূতঃ, তদ্ৱদৱিশ্ৱাসিনী ভাৰ্য্যা ভৰ্ত্ৰা পৱিত্ৰীভূতা; নোচেদ্ যুষ্মাকমপত্যান্যশুচীন্যভৱিষ্যন্ কিন্ত্ৱধুনা তানি পৱিত্ৰাণি সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতোঽৱিশ্ৱাসী ভর্ত্তা ভার্য্যযা পৱিত্রীভূতঃ, তদ্ৱদৱিশ্ৱাসিনী ভার্য্যা ভর্ত্রা পৱিত্রীভূতা; নোচেদ্ যুষ্মাকমপত্যান্যশুচীন্যভৱিষ্যন্ কিন্ত্ৱধুনা তানি পৱিত্রাণি সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတော'ဝိၑွာသီ ဘရ္တ္တာ ဘာရျျယာ ပဝိတြီဘူတး, တဒွဒဝိၑွာသိနီ ဘာရျျာ ဘရ္တြာ ပဝိတြီဘူတာ; နောစေဒ် ယုၐ္မာကမပတျာနျၑုစီနျဘဝိၐျန် ကိန္တွဓုနာ တာနိ ပဝိတြာဏိ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yatO'vizvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavizvAsinI bhAryyA bhartrA pavitrIbhUtA; nOcEd yuSmAkamapatyAnyazucInyabhaviSyan kintvadhunA tAni pavitrANi santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યતોઽવિશ્વાસી ભર્ત્તા ભાર્ય્યયા પવિત્રીભૂતઃ, તદ્વદવિશ્વાસિની ભાર્ય્યા ભર્ત્રા પવિત્રીભૂતા; નોચેદ્ યુષ્માકમપત્યાન્યશુચીન્યભવિષ્યન્ કિન્ત્વધુના તાનિ પવિત્રાણિ સન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 7:14
9 अन्तरसन्दर्भाः  

तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।


अपरं प्रथमजातं फलं यदि पवित्रं भवति तर्हि सर्व्वमेव फलं पवित्रं भविष्यति; तथा मूलं यदि पवित्रं भवति तर्हि शाखा अपि तथैव भविष्यन्ति।


तद्वत् कस्याश्चिद् योषितः पतिरविश्वासी सन्नपि यदि तया सहवासे तुष्यति तर्हि स तया न त्यज्यतां।


यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति।


शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्