Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 6:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 মানৱা যান্যন্যানি কলুষাণি কুৰ্ৱ্ৱতে তানি ৱপু ৰ্ন সমাৱিশন্তি কিন্তু ৱ্যভিচাৰিণা স্ৱৱিগ্ৰহস্য ৱিৰুদ্ধং কল্মষং ক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 মানৱা যান্যন্যানি কলুষাণি কুর্ৱ্ৱতে তানি ৱপু র্ন সমাৱিশন্তি কিন্তু ৱ্যভিচারিণা স্ৱৱিগ্রহস্য ৱিরুদ্ধং কল্মষং ক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 မာနဝါ ယာနျနျာနိ ကလုၐာဏိ ကုရွွတေ တာနိ ဝပု ရ္န သမာဝိၑန္တိ ကိန္တု ဝျဘိစာရိဏာ သွဝိဂြဟသျ ဝိရုဒ္ဓံ ကလ္မၐံ ကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 mAnavA yAnyanyAni kaluSANi kurvvatE tAni vapu rna samAvizanti kintu vyabhicAriNA svavigrahasya viruddhaM kalmaSaM kriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 માનવા યાન્યન્યાનિ કલુષાણિ કુર્વ્વતે તાનિ વપુ ર્ન સમાવિશન્તિ કિન્તુ વ્યભિચારિણા સ્વવિગ્રહસ્ય વિરુદ્ધં કલ્મષં ક્રિયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 6:17
9 अन्तरसन्दर्भाः  

मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव।


किन्त्वीश्वरस्यात्मा यदि युष्माकं मध्ये वसति तर्हि यूयं शारीरिकाचारिणो न सन्त आत्मिकाचारिणो भवथः। यस्मिन् तु ख्रीष्टस्यात्मा न विद्यते स तत्सम्भवो नहि।


यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।


युष्माकं यानि शरीराणि तानि ख्रीष्टस्याङ्गानीति किं यूयं न जानीथ? अतः ख्रीष्टस्य यान्यङ्गानि तानि मयापहृत्य वेश्याया अङ्गानि किं कारिष्यन्ते? तन्न भवतु।


ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।


यतो वयं तस्य शरीरस्याङ्गानि मांसास्थीनि च भवामः।


ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्