Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 16:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 आपल्लुं भ्रातरमध्यहं निवेदयामि भ्रातृभिः साकं सोऽपि यद् युष्माकं समीपं व्रजेत् तदर्थं मया स पुनः पुनर्याचितः किन्त्विदानीं गमनं सर्व्वथा तस्मै नारोचत, इतःपरं सुसमयं प्राप्य स गमिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 আপল্লুং ভ্ৰাতৰমধ্যহং নিৱেদযামি ভ্ৰাতৃভিঃ সাকং সোঽপি যদ্ যুষ্মাকং সমীপং ৱ্ৰজেৎ তদৰ্থং মযা স পুনঃ পুনৰ্যাচিতঃ কিন্ত্ৱিদানীং গমনং সৰ্ৱ্ৱথা তস্মৈ নাৰোচত, ইতঃপৰং সুসমযং প্ৰাপ্য স গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 আপল্লুং ভ্রাতরমধ্যহং নিৱেদযামি ভ্রাতৃভিঃ সাকং সোঽপি যদ্ যুষ্মাকং সমীপং ৱ্রজেৎ তদর্থং মযা স পুনঃ পুনর্যাচিতঃ কিন্ত্ৱিদানীং গমনং সর্ৱ্ৱথা তস্মৈ নারোচত, ইতঃপরং সুসমযং প্রাপ্য স গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အာပလ္လုံ ဘြာတရမဓျဟံ နိဝေဒယာမိ ဘြာတၖဘိး သာကံ သော'ပိ ယဒ် ယုၐ္မာကံ သမီပံ ဝြဇေတ် တဒရ္ထံ မယာ သ ပုနး ပုနရျာစိတး ကိန္တွိဒါနီံ ဂမနံ သရွွထာ တသ္မဲ နာရောစတ, ဣတးပရံ သုသမယံ ပြာပျ သ ဂမိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ApalluM bhrAtaramadhyahaM nivEdayAmi bhrAtRbhiH sAkaM sO'pi yad yuSmAkaM samIpaM vrajEt tadarthaM mayA sa punaH punaryAcitaH kintvidAnIM gamanaM sarvvathA tasmai nArOcata, itaHparaM susamayaM prApya sa gamiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 આપલ્લું ભ્રાતરમધ્યહં નિવેદયામિ ભ્રાતૃભિઃ સાકં સોઽપિ યદ્ યુષ્માકં સમીપં વ્રજેત્ તદર્થં મયા સ પુનઃ પુનર્યાચિતઃ કિન્ત્વિદાનીં ગમનં સર્વ્વથા તસ્મૈ નારોચત, ઇતઃપરં સુસમયં પ્રાપ્ય સ ગમિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 16:12
12 अन्तरसन्दर्भाः  

किन्तु हेरोद् यदा स्वजन्मदिने प्रधानलोकेभ्यः सेनानीभ्यश्च गालील्प्रदेशीयश्रेष्ठलोकेभ्यश्च रात्रौ भोज्यमेकं कृतवान्


किन्तु सीलस्तत्र स्थातुं वाञ्छितवान्।


तस्मिन्नेव समये सिकन्दरियानगरे जात आपल्लोनामा शास्त्रवित् सुवक्ता यिहूदीय एको जन इफिषनगरम् आगतवान्।


करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,


पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।


ममाभिप्रेतमिदं युष्माकं कश्चित् कश्चिद् वदति पौलस्य शिष्योऽहम् आपल्लोः शिष्योऽहं कैफाः शिष्योऽहं ख्रीष्टस्य शिष्योऽहमिति च।


पौल वा आपल्लो र्वा कैफा वा जगद् वा जीवनं वा मरणं वा वर्त्तमानं वा भविष्यद्वा सर्व्वाण्येव युष्माकं,


पौलः कः? आपल्लो र्वा कः? तौ परिचारकमात्रौ तयोरेकैकस्मै च प्रभु र्यादृक् फलमददात् तद्वत् तयोर्द्वारा यूयं विश्वासिनो जाताः।


व्यवस्थापकः सीना आपल्लुश्चैतयोः कस्याप्यभावो यन्न भवेत् तदर्थं तौ यत्नेन त्वया विसृज्येतां।


किन्त्वस्माकं त्रातुरीश्वरस्य या दया मर्त्त्यानां प्रति च या प्रीतिस्तस्याः प्रादुर्भावे जाते


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्