Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:53 - सत्यवेदः। Sanskrit NT in Devanagari

53 यतः क्षयणीयेनैतेन शरीरेणाक्षयत्वं परिहितव्यं, मरणाधीनेनैतेन देहेन चामरत्वं परिहितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 যতঃ ক্ষযণীযেনৈতেন শৰীৰেণাক্ষযৎৱং পৰিহিতৱ্যং, মৰণাধীনেনৈতেন দেহেন চামৰৎৱং পৰিহিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 যতঃ ক্ষযণীযেনৈতেন শরীরেণাক্ষযৎৱং পরিহিতৱ্যং, মরণাধীনেনৈতেন দেহেন চামরৎৱং পরিহিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 ယတး က္ၐယဏီယေနဲတေန ၑရီရေဏာက္ၐယတွံ ပရိဟိတဝျံ, မရဏာဓီနေနဲတေန ဒေဟေန စာမရတွံ ပရိဟိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 yataH kSayaNIyEnaitEna zarIrENAkSayatvaM parihitavyaM, maraNAdhInEnaitEna dEhEna cAmaratvaM parihitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

53 યતઃ ક્ષયણીયેનૈતેન શરીરેણાક્ષયત્વં પરિહિતવ્યં, મરણાધીનેનૈતેન દેહેન ચામરત્વં પરિહિતવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:53
7 अन्तरसन्दर्भाः  

अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः।


वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।


यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।


धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।


हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्