Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:43 - सत्यवेदः। Sanskrit NT in Devanagari

43 यद् उप्यते तत् तुच्छं यच्चोत्थास्यति तद् गौरवान्वितं; यद् उप्यते तन्निर्ब्बलं यच्चोत्थास्यति तत् शक्तियुक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 যদ্ উপ্যতে তৎ তুচ্ছং যচ্চোত্থাস্যতি তদ্ গৌৰৱান্ৱিতং; যদ্ উপ্যতে তন্নিৰ্ব্বলং যচ্চোত্থাস্যতি তৎ শক্তিযুক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 যদ্ উপ্যতে তৎ তুচ্ছং যচ্চোত্থাস্যতি তদ্ গৌরৱান্ৱিতং; যদ্ উপ্যতে তন্নির্ব্বলং যচ্চোত্থাস্যতি তৎ শক্তিযুক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ယဒ် ဥပျတေ တတ် တုစ္ဆံ ယစ္စောတ္ထာသျတိ တဒ် ဂေါ်ရဝါနွိတံ; ယဒ် ဥပျတေ တန္နိရ္ဗ္ဗလံ ယစ္စောတ္ထာသျတိ တတ် ၑက္တိယုက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 yad upyatE tat tucchaM yaccOtthAsyati tad gauravAnvitaM; yad upyatE tannirbbalaM yaccOtthAsyati tat zaktiyuktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

43 યદ્ ઉપ્યતે તત્ તુચ્છં યચ્ચોત્થાસ્યતિ તદ્ ગૌરવાન્વિતં; યદ્ ઉપ્યતે તન્નિર્બ્બલં યચ્ચોત્થાસ્યતિ તત્ શક્તિયુક્તં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:43
13 अन्तरसन्दर्भाः  

तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।


ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे।


यश्चेश्वरः प्रभुमुत्थापितवान् स स्वशक्त्यास्मानप्युत्थापयिष्यति।


प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।


यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।


यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा


अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्