Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 लिखितमास्ते सर्व्वाणि तस्य पादयो र्वशीकृतानि। किन्तु सर्व्वाण्येव तस्य वशीकृतानीत्युक्ते सति सर्व्वाणि येन तस्य वशीकृतानि स स्वयं तस्य वशीभूतो न जात इति व्यक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 লিখিতমাস্তে সৰ্ৱ্ৱাণি তস্য পাদযো ৰ্ৱশীকৃতানি| কিন্তু সৰ্ৱ্ৱাণ্যেৱ তস্য ৱশীকৃতানীত্যুক্তে সতি সৰ্ৱ্ৱাণি যেন তস্য ৱশীকৃতানি স স্ৱযং তস্য ৱশীভূতো ন জাত ইতি ৱ্যক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 লিখিতমাস্তে সর্ৱ্ৱাণি তস্য পাদযো র্ৱশীকৃতানি| কিন্তু সর্ৱ্ৱাণ্যেৱ তস্য ৱশীকৃতানীত্যুক্তে সতি সর্ৱ্ৱাণি যেন তস্য ৱশীকৃতানি স স্ৱযং তস্য ৱশীভূতো ন জাত ইতি ৱ্যক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 လိခိတမာသ္တေ သရွွာဏိ တသျ ပါဒယော ရွၑီကၖတာနိ၊ ကိန္တု သရွွာဏျေဝ တသျ ဝၑီကၖတာနီတျုက္တေ သတိ သရွွာဏိ ယေန တသျ ဝၑီကၖတာနိ သ သွယံ တသျ ဝၑီဘူတော န ဇာတ ဣတိ ဝျက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 likhitamAstE sarvvANi tasya pAdayO rvazIkRtAni| kintu sarvvANyEva tasya vazIkRtAnItyuktE sati sarvvANi yEna tasya vazIkRtAni sa svayaM tasya vazIbhUtO na jAta iti vyaktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 લિખિતમાસ્તે સર્વ્વાણિ તસ્ય પાદયો ર્વશીકૃતાનિ| કિન્તુ સર્વ્વાણ્યેવ તસ્ય વશીકૃતાનીત્યુક્તે સતિ સર્વ્વાણિ યેન તસ્ય વશીકૃતાનિ સ સ્વયં તસ્ય વશીભૂતો ન જાત ઇતિ વ્યક્તં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:27
14 अन्तरसन्दर्भाः  

पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।


यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।


यदा शैतान् तं परहस्तेषु समर्पयितुं शिमोनः पुत्रस्य ईष्कारियोतियस्य यिहूदा अन्तःकरणे कुप्रवृत्तिं समार्पयत्,


पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्।


यतः स यस्याः शक्तेः प्रबलतां ख्रीष्टे प्रकाशयन् मृतगणमध्यात् तम् उत्थापितवान्,


सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा


अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"


किन्त्वसौ पापनाशकम् एकं बलिं दत्वानन्तकालार्थम् ईश्वरस्य दक्षिण उपविश्य


चरणाधश्च तस्यैव त्वया सर्व्वं वशीकृतं॥" तेन सर्व्वं यस्य वशीकृतं तस्यावशीभूतं किमपि नावशेषितं किन्त्वधुनापि वयं सर्व्वाणि तस्य वशीभूतानि न पश्यामः।


यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।


अहम् अमरस्तथापि मृतवान् किन्तु पश्याहम् अनन्तकालं यावत् जीवामि। आमेन्। मृत्योः परलोकस्य च कुञ्जिका मम हस्तगताः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्