Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 अतएव मया भवेत् तै र्वा भवेत् अस्माभिस्तादृशी वार्त्ता घोष्यते सैव च युष्माभि र्विश्वासेन गृहीता।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতএৱ মযা ভৱেৎ তৈ ৰ্ৱা ভৱেৎ অস্মাভিস্তাদৃশী ৱাৰ্ত্তা ঘোষ্যতে সৈৱ চ যুষ্মাভি ৰ্ৱিশ্ৱাসেন গৃহীতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতএৱ মযা ভৱেৎ তৈ র্ৱা ভৱেৎ অস্মাভিস্তাদৃশী ৱার্ত্তা ঘোষ্যতে সৈৱ চ যুষ্মাভি র্ৱিশ্ৱাসেন গৃহীতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတဧဝ မယာ ဘဝေတ် တဲ ရွာ ဘဝေတ် အသ္မာဘိသ္တာဒၖၑီ ဝါရ္တ္တာ ဃောၐျတေ သဲဝ စ ယုၐ္မာဘိ ရွိၑွာသေန ဂၖဟီတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ataEva mayA bhavEt tai rvA bhavEt asmAbhistAdRzI vArttA ghOSyatE saiva ca yuSmAbhi rvizvAsEna gRhItA|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અતએવ મયા ભવેત્ તૈ ર્વા ભવેત્ અસ્માભિસ્તાદૃશી વાર્ત્તા ઘોષ્યતે સૈવ ચ યુષ્માભિ ર્વિશ્વાસેન ગૃહીતા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:11
4 अन्तरसन्दर्भाः  

यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।


मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते?


यतो यीशुख्रीष्टं तस्य क्रुशे हतत्वञ्च विना नान्यत् किमपि युष्मन्मध्ये ज्ञापयितुं विहितं बुद्धवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्