Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 15:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যাদৃশোঽস্মি তাদৃশ ঈশ্ৱৰস্যানুগ্ৰহেণৈৱাস্মি; অপৰং মাং প্ৰতি তস্যানুগ্ৰহো নিষ্ফলো নাভৱৎ, অন্যেভ্যঃ সৰ্ৱ্ৱেভ্যো মযাধিকঃ শ্ৰমঃ কৃতঃ, কিন্তু স মযা কৃতস্তন্নহি মৎসহকাৰিণেশ্ৱৰস্যানুগ্ৰহেণৈৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যাদৃশোঽস্মি তাদৃশ ঈশ্ৱরস্যানুগ্রহেণৈৱাস্মি; অপরং মাং প্রতি তস্যানুগ্রহো নিষ্ফলো নাভৱৎ, অন্যেভ্যঃ সর্ৱ্ৱেভ্যো মযাধিকঃ শ্রমঃ কৃতঃ, কিন্তু স মযা কৃতস্তন্নহি মৎসহকারিণেশ্ৱরস্যানুগ্রহেণৈৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယာဒၖၑော'သ္မိ တာဒၖၑ ဤၑွရသျာနုဂြဟေဏဲဝါသ္မိ; အပရံ မာံ ပြတိ တသျာနုဂြဟော နိၐ္ဖလော နာဘဝတ်, အနျေဘျး သရွွေဘျော မယာဓိကး ၑြမး ကၖတး, ကိန္တု သ မယာ ကၖတသ္တန္နဟိ မတ္သဟကာရိဏေၑွရသျာနုဂြဟေဏဲဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યાદૃશોઽસ્મિ તાદૃશ ઈશ્વરસ્યાનુગ્રહેણૈવાસ્મિ; અપરં માં પ્રતિ તસ્યાનુગ્રહો નિષ્ફલો નાભવત્, અન્યેભ્યઃ સર્વ્વેભ્યો મયાધિકઃ શ્રમઃ કૃતઃ, કિન્તુ સ મયા કૃતસ્તન્નહિ મત્સહકારિણેશ્વરસ્યાનુગ્રહેણૈવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 15:10
25 अन्तरसन्दर्भाः  

यस्मात् तदा यो वक्ष्यति स न यूयं किन्तु युष्माकमन्तरस्थः पित्रात्मा।


अनन्तरं यो दासः पञ्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार।


ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि।


कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।


अतएव मया भवेत् तै र्वा भवेत् अस्माभिस्तादृशी वार्त्ता घोष्यते सैव च युष्माभि र्विश्वासेन गृहीता।


युष्माकं विश्वासो यदि वितथो न भवेत् तर्हि सुसंवादयुक्तानि मम वाक्यानि स्मरतां युष्माकं तेन सुसंवादेन परित्राणं जायते।


ईश्वरस्य प्रसादात् मया यत् पदं लब्धं तस्मात् ज्ञानिना गृहकारिणेव मया भित्तिमूलं स्थापितं तदुपरि चान्येन निचीयते। किन्तु येन यन्निचीयते तत् तेन विविच्यतां।


अहं रोपितवान् आपल्लोश्च निषिक्तवान् ईश्वरश्चावर्द्धयत्।


अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?


एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।


वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।


तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।


यतश्छिन्नत्वचां मध्ये प्रेरितत्वकर्म्मणे यस्य या शक्तिः पितरमाश्रितवती तस्यैव सा शक्ति र्भिन्नजातीयानां मध्ये तस्मै कर्म्मणे मामप्याश्रितवती।


यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।


मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।


हे भ्रातरः, युष्माकं मध्ये ये जनाः परिश्रमं कुर्व्वन्ति प्रभो र्नाम्ना युष्मान् अधितिष्ठन्त्युपदिशन्ति च तान् यूयं सम्मन्यध्वं।


यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्