Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 अपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অপৰঞ্চ যুষ্মাকং ৱনিতাঃ সমিতিষু তূষ্ণীম্ভূতাস্তিষ্ঠন্তু যতঃ শাস্ত্ৰলিখিতেন ৱিধিনা তাঃ কথাপ্ৰচাৰণাৎ নিৱাৰিতাস্তাভি ৰ্নিঘ্ৰাভি ৰ্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অপরঞ্চ যুষ্মাকং ৱনিতাঃ সমিতিষু তূষ্ণীম্ভূতাস্তিষ্ঠন্তু যতঃ শাস্ত্রলিখিতেন ৱিধিনা তাঃ কথাপ্রচারণাৎ নিৱারিতাস্তাভি র্নিঘ্রাভি র্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အပရဉ္စ ယုၐ္မာကံ ဝနိတား သမိတိၐု တူၐ္ဏီမ္ဘူတာသ္တိၐ္ဌန္တု ယတး ၑာသ္တြလိခိတေန ဝိဓိနာ တား ကထာပြစာရဏာတ် နိဝါရိတာသ္တာဘိ ရ္နိဃြာဘိ ရ္ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 aparanjca yuSmAkaM vanitAH samitiSu tUSNImbhUtAstiSThantu yataH zAstralikhitEna vidhinA tAH kathApracAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 અપરઞ્ચ યુષ્માકં વનિતાઃ સમિતિષુ તૂષ્ણીમ્ભૂતાસ્તિષ્ઠન્તુ યતઃ શાસ્ત્રલિખિતેન વિધિના તાઃ કથાપ્રચારણાત્ નિવારિતાસ્તાભિ ર્નિઘ્રાભિ ર્ભવિતવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:34
15 अन्तरसन्दर्भाः  

युष्माभिरेवैतद् विविच्यतां, अनावृतया योषिता प्रार्थनं किं सुदृश्यं भवेत्?


एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः।


अनाच्छादितोत्तमाङ्गया यया योषिता च प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तयापि स्वीयोत्तमाङ्गम् अवज्ञायते यतः सा मुण्डितशिरःसदृशा।


शास्त्र इदं लिखितमास्ते, यथा, इत्यवोचत् परेशोऽहम् आभाषिष्य इमान् जनान्। भाषाभिः परकीयाभि र्वक्त्रैश्च परदेशिभिः। तथा मया कृतेऽपीमे न ग्रहीष्यन्ति मद्वचः॥


अतस्ता यदि किमपि जिज्ञासन्ते तर्हि गेहेषु पतीन् पृच्छन्तु यतः समितिमध्ये योषितां कथाकथनं निन्दनीयं।


अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।


हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते।


विनीतिं शुचित्वं गृहिणीत्वं सौजन्यं स्वामिनिघ्नञ्चादिशेयुस्तथा त्वया कथ्यतां।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्