Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 सर्व्वे यत् शिक्षां सान्त्वनाञ्च लभन्ते तदर्थं यूयं सर्व्वे पर्य्यायेणेश्वरीयादेशं कथयितुं शक्नुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 সৰ্ৱ্ৱে যৎ শিক্ষাং সান্ত্ৱনাঞ্চ লভন্তে তদৰ্থং যূযং সৰ্ৱ্ৱে পৰ্য্যাযেণেশ্ৱৰীযাদেশং কথযিতুং শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 সর্ৱ্ৱে যৎ শিক্ষাং সান্ত্ৱনাঞ্চ লভন্তে তদর্থং যূযং সর্ৱ্ৱে পর্য্যাযেণেশ্ৱরীযাদেশং কথযিতুং শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 သရွွေ ယတ် ၑိက္ၐာံ သာန္တွနာဉ္စ လဘန္တေ တဒရ္ထံ ယူယံ သရွွေ ပရျျာယေဏေၑွရီယာဒေၑံ ကထယိတုံ ၑက္နုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 sarvvE yat zikSAM sAntvanAnjca labhantE tadarthaM yUyaM sarvvE paryyAyENEzvarIyAdEzaM kathayituM zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 સર્વ્વે યત્ શિક્ષાં સાન્ત્વનાઞ્ચ લભન્તે તદર્થં યૂયં સર્વ્વે પર્ય્યાયેણેશ્વરીયાદેશં કથયિતું શક્નુથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:31
17 अन्तरसन्दर्भाः  

युष्माकं स्थैर्य्यकरणार्थं युष्मभ्यं किञ्चित्परमार्थदानदानाय युष्मान् साक्षात् कर्त्तुं मदीया वाञ्छा।


तथापि समितौ परोपदेशार्थं मया कथितानि पञ्च वाक्यानि वरं न च लक्षं परभाषीयानि वाक्यानि।


किन्तु यो जन ईश्वरीयादेशं कथयति स परेषां निष्ठायै हितोपदेशाय सान्त्वनायै च भाषते।


किन्तु तत्रापरेण केनचित् जनेनेश्वरीयादेशे लब्धे प्रथमेन कथनात् निवर्त्तितव्यं।


ईश्वरीयादेशवक्तृणां मनांसि तेषाम् अधीनानि भवन्ति।


अतस्ता यदि किमपि जिज्ञासन्ते तर्हि गेहेषु पतीन् पृच्छन्तु यतः समितिमध्ये योषितां कथाकथनं निन्दनीयं।


यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।


यूयं यद् अस्माकम् अवस्थां जानीथ युष्माकं मनांसि च यत् सान्त्वनां लभन्ते तदर्थमेवाहं युष्माकं सन्निधिं तं प्रेषितवान।


फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूढवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते।


अतो यूयम् एताभिः कथाभिः परस्परं सान्त्वयत।


अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।


हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्