Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 ततस्तस्यान्तःकरणस्य गुप्तकल्पनासु व्यक्तीभूतासु सोऽधोमुखः पतन् ईश्वरमाराध्य युष्मन्मध्य ईश्वरो विद्यते इति सत्यं कथामेतां कथयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ততস্তস্যান্তঃকৰণস্য গুপ্তকল্পনাসু ৱ্যক্তীভূতাসু সোঽধোমুখঃ পতন্ ঈশ্ৱৰমাৰাধ্য যুষ্মন্মধ্য ঈশ্ৱৰো ৱিদ্যতে ইতি সত্যং কথামেতাং কথযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ততস্তস্যান্তঃকরণস্য গুপ্তকল্পনাসু ৱ্যক্তীভূতাসু সোঽধোমুখঃ পতন্ ঈশ্ৱরমারাধ্য যুষ্মন্মধ্য ঈশ্ৱরো ৱিদ্যতে ইতি সত্যং কথামেতাং কথযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တတသ္တသျာန္တးကရဏသျ ဂုပ္တကလ္ပနာသု ဝျက္တီဘူတာသု သော'ဓောမုခး ပတန် ဤၑွရမာရာဓျ ယုၐ္မန္မဓျ ဤၑွရော ဝိဒျတေ ဣတိ သတျံ ကထာမေတာံ ကထယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu sO'dhOmukhaH patan IzvaramArAdhya yuSmanmadhya IzvarO vidyatE iti satyaM kathAmEtAM kathayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તતસ્તસ્યાન્તઃકરણસ્ય ગુપ્તકલ્પનાસુ વ્યક્તીભૂતાસુ સોઽધોમુખઃ પતન્ ઈશ્વરમારાધ્ય યુષ્મન્મધ્ય ઈશ્વરો વિદ્યતે ઇતિ સત્યં કથામેતાં કથયિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:25
15 अन्तरसन्दर्भाः  

तदा शिमोन्पितरस्तद् विलोक्य यीशोश्चरणयोः पतित्वा, हे प्रभोहं पापी नरो मम निकटाद् भवान् यातु, इति कथितवान्।


स यीशुं दृष्ट्वैव चीच्छब्दं चकार तस्य सम्मुखे पतित्वा प्रोच्चैर्जगाद च, हे सर्व्वप्रधानेश्वरस्य पुत्र, मया सह तव कः सम्बन्धः? त्वयि विनयं करोमि मां मा यातय।


तदा सा महिला गदितवति हे महेच्छ भवान् एको भविष्यद्वादीति बुद्धं मया।


तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।


ततः परं चतुर्व्विंशतिप्राचीनाश्चत्वारः प्राणिनश्च प्रणिपत्य सिंहासनोपविष्टम् ईश्वरं प्रणम्यावदन्, तथास्तु परमेशश्च सर्व्वैरेव प्रशस्यतां॥


पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्